॥ ॐ श्री गणपतये नमः ॥

१०० सर्गः

अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम्सरयूं पुण्यसलिलां ददर्श रघुनन्दनः

अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहःसर्वैः परिवृतो देवैरृषिभिश्च महात्मभिः

आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितःविमानशतकोटीभिर्दिव्याभिरभिसंवृतः

पपात पुष्पवृष्टिश्च वायुमुक्ता महौघवत्

तस्मिंस्तूर्यशताकीर्णे गन्धर्वाप्सरसंकुलेसरयूसलिलं रामः पद्भ्यां समुपचक्रमे

ततः पितामहो वाणीमन्तरिक्षादभाषतआगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव

भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम्वैष्णवीं तां महातेजस्तदाकाशं सनातनम्

त्वं हि लोकगतिर्देव त्वां केचित्प्रजानतेऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम्

त्वमचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम्यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम्

पितामहवचः श्रुत्वा विनिश्चित्य महामतिःविवेश वैष्णवं तेजः सशरीरः सहानुजः१०

ततो विष्णुगतं देवं पूजयन्ति स्म देवताःसाध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः११

ये दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याःसुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः१२

सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम्साधु साध्विति तत्सर्वं त्रिदिवं गतकल्मषम्१३

अथ विष्णुर्महातेजाः पितामहमुवाच एषां लोकाञ्जनौघानां दातुमर्हसि सुव्रत१४

इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनःभक्ता भाजयितव्याश्च त्यक्तात्मानश्च मत्कृते१५

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुःलोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः१६

यच्च तिर्यग्गतं किंचिद्राममेवानुचिन्तयत्प्राणांस्त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यतिसर्वैरेव गुणैर्युक्ते ब्रह्मलोकादनन्तरे१७

वानराश्च स्वकां योनिमृक्षाश्चैव तथा ययुः१८

येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाःऋषिभ्यो नागयक्षेभ्यस्तांस्तानेव प्रपेदिरे१९

तथोक्तवति देवेशे गोप्रतारमुपागताःभेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः२०

अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत्मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत२१

तिर्यग्योनिगताश्चापि संप्राप्ताः सरयूजलम्दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन्२२

गत्वा तु सरयूतोयं स्थावराणि चराणि प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन्२३

देवानां यस्य या योनिर्वानरा ऋष्कराक्षसाःतामेव विविशुः सर्वे देहान्निक्षिप्य चाम्भसि२४

तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर्दिवम्जगाम त्रिदशैः सार्धं हृष्टैर्हृष्टो महामतिः२५

एतावदेव आख्यानं सोत्तरं ब्रह्मपूजितम्रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम्२६

इति श्रीरामायणे उत्तरकाण्डे शततमः सर्गः१००

समाप्तं उत्तरकाण्डम्


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved