॥ ॐ श्री गणपतये नमः ॥

९९ सर्गः

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाःरामः कमलपत्राक्षः पुरोधसमथाब्रवीत्

अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम्वाजपेयातपत्रं शोभयानं महापथम्

ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतःचकार विधिवद्धर्म्यं महाप्रास्थानिकं विधिम्

ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन्परम्कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ

अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निःसुखः पथिनिर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान्

रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहितादक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः

शरा नानाविधाश्चापि धनुरायतविग्रहम्अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः

वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणीओंकारोऽथ वषट्कारः सर्वे राममनुव्रताः

ऋषयश्च महात्मानः सर्व एव महीसुराःअन्वगच्छन्त काकुत्स्थं स्वर्गद्वारमुपागतम्

तं यान्तमनुयान्ति स्म अन्तःपुरचराः स्त्रियःसवृद्धबालदासीकाः सवर्षवरकिंकराः१०

सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ११

रामव्रतमुपागम्य राघवं समनुव्रताःततो विप्रा महात्मानः साग्निहोत्राः समाहिताःसपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम्१२

मन्त्रिणो भृत्यवर्गाश्च सपुत्राः सहबान्धवाःसानुगा राघवं सर्वे अन्वगच्छन्प्रहृष्टवत्१३

ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताःअनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः१४

स्नातं प्रमुदितं सर्वं हृष्टपुष्टमनुत्तमम्दृप्तं किलिकिलाशब्दैः सर्वं राममनुव्रतम्१५

तत्र कश्चिद्दीनोऽभूद्व्रीडितो वापि दुःखितःहृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम्१६

द्रष्टुकामोऽथ निर्याणं राज्ञो जानपदो जनःसंप्राप्तः सोऽपि दृष्ट्वैव सह सर्वैरनुव्रतः१७

ऋक्षवानररक्षांसि जनाश्च पुरवासिनःअगछन्परया भक्त्या पृष्ठतः सुसमाहिताः१८

इति श्रीरामायणे उत्तरकाण्डे नवनवतितमः सर्गः९९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved