॥ ॐ श्री गणपतये नमः ॥

९८ सर्गः

ते दूता रामवाक्येन चोदिता लघुविक्रमाःप्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं चाध्वनि

ततस्त्रिभिरहोरात्रैः संप्राप्य मधुरामथशत्रुघ्नाय यथावृत्तमाचख्युः सर्वमेव तत्

लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य पुत्रयोरभिषेकं पौरानुगमनं तथा

कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसिकुशावतीति नाम्ना सा कृता रामेण धीमता

श्राविता पुरी रम्या श्रावतीति लवस्य अयोध्यां विजनां चैव भरतं राघवानुगम्

एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मनेविरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन्

श्रुत्वा तं घोरसंकाशं कुलक्षयमुपस्थितम्प्रकृतीस्तु समानीय काञ्चनं पुरोहितम्

तेषां सर्वं यथावृत्तमाख्याय रघुनन्दनःआत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह

ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपःसुबाहुर्मधुरां लेभे शत्रुघाती वैदिशम्

द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोःधनधान्यसमायुक्तौ स्थापयामास पार्थिवौ१०

ततो विसृज्य राजानं वैदिशे शत्रुघातिनम्जगाम त्वरितोऽयोध्यां रथेनैकेन राघवः११

ददर्श महात्मानं ज्वलन्तमिव पावकम्क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः१२

सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियःउवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन्१३

कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैःतवानुगमने राजन्विद्धि मां कृतनिश्चयम्१४

चान्यदत्र वक्तव्यं दुस्तरं तव शासनम्त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः१५

तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनःबाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत्१६

तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणःऋक्षराक्षससंघाश्च समापेतुरनेकशः१७

देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथारामक्षयं विदित्वा ते सर्व एव समागताः१८

ते राममभिवाद्याहुः सर्व एव समागताःतवानुगमने राजन्संप्राप्ताः स्म महायशः१९

यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभयमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः२०

एवं तेषां वचः श्रुत्वा ऋक्षवानररक्षसाम्विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा२१

यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषणराक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि२२

प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि२३

तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत्जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय२४

मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वरतावत्त्वं धारयन्प्राणान्प्रतिज्ञामनुपालय२५

तथैवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत्२६

इति श्रीरामायणे उत्तरकाण्डे अष्टानवतितमः सर्गः९८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved