॥ ॐ श्री गणपतये नमः ॥

९७ सर्गः

विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितःपुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत्

अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम्अयोध्यायां पतिं वीरं ततो यास्याम्यहं वनम्

प्रवेशयत संभारान्मा भूत्कालात्ययो यथाअद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्

तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन्

भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम्राज्यं विगर्हयामास राघवं चेदमब्रवीत्

सत्येन हि शपे राजन्स्वर्गलोके चैव हि कामये यथा राज्यं त्वां विना रघुनन्दन

इमौ कुशीलवौ राजन्नभिषिञ्च नराधिपकोसलेषु कुशं वीरमुत्तरेषु तथा लवम्

शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाःइदं गमनमस्माकं स्वर्गायाख्यान्तु माचिरम्

तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान्पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत्

वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताःज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः१०

वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्किं करोमीति काकुत्स्थः सर्वान्वचनमब्रवीत्११

ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन्गच्छन्तमनुगच्छामो यतो राम गमिष्यसि१२

एषा नः परमा प्रीतिरेष धर्मः परो मतःहृद्गता नः सदा तुष्टिस्तवानुगमने दृढा१३

पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमःसपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम्१४

तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथावयं ते यदि त्याज्याः सर्वान्नो नय ईश्वर१५

तेषां निश्चयं ज्ञात्वा कृतान्तं निरीक्ष्य पौराणां दृढभक्तिं बाढमित्येव सोऽब्रवीत्१६

एवं विनिश्चयं कृत्वा तस्मिन्नहनि राघवःकोसलेषु कुशं वीरमुत्तरेषु तथा लवम्१७

अभिषिञ्चन्महात्मानावुभावेव कुशीलवौरथानां तु सहस्राणि त्रीणि नागायुतानि १८

दश चाश्वसहस्राणि एकैकस्य धनं ददौबहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ१९

अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथादूतान्संप्रेषयामास शत्रुघ्नाय महात्मने२०

इति श्रीरामायणे उत्तरकाण्डे सप्तनवतितमः सर्गः९७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved