शृणु राम महाबाहो यदर्थमहमाहतः।पितामहेन देवेन प्रेषितोऽस्मि महाबल॥ १
तवाहं पूर्वके भावे पुत्रः परपुरंजय।मायासंभावितो वीर कालः सर्वसमाहरः॥ २
पितामहश्च भगवानाह लोकपतिः प्रभुः।समयस्ते महाबाहो स्वर्लोकान्परिरक्षितुम्॥ ३
संक्षिप्य च पुरा लोकान्मायया स्वयमेव हि।महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः॥ ४
भोगवन्तं ततो नागमनन्तमुदके शयम्।मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ॥ ५
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता।इयं पर्वतसंबाधा मेदिनी चाभवन्मही॥ ६
पद्मे दिव्यार्कसंकाशे नाभ्यामुत्पाद्य मामपि।प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम्॥ ७
सोऽहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम्।रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान्॥ ८
ततस्त्वमपि दुर्धर्षस्तस्माद्भावात्सनातनात्।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्॥ ९
अदित्यां वीर्यवान्पुत्रो भ्रातॄणां हर्षवर्धनः।समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे॥ १०
स त्वं वित्रास्यमानासु प्रजासु जगतां वर।रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः॥ ११
दशवर्षसहस्राणि दशवर्षशतानि च।कृत्वा वासस्य नियतिं स्वयमेवात्मनः पुरा॥ १२
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह।कालो नरवरश्रेष्ठ समीपमुपवर्तितुम्॥ १३
यदि भूयो महाराज प्रजा इच्छस्युपासितुम्।वस वा वीर भद्रं ते एवमाह पितामहः॥ १४
अथ वा विजिगीषा ते सुरलोकाय राघव।सनाथा विष्णुना देवा भवन्तु विगतज्वराः॥ १५
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम्।राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत्॥ १६
श्रुतं मे देवदेवस्य वाक्यं परममद्भुतम्।प्रीतिर्हि महती जाता तवागमनसंभवा॥ १७
भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः।हृद्गतो ह्यसि संप्राप्तो न मेऽस्त्यत्र विचारणा॥ १८
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम्।स्थातव्यं सर्वसंहारे यथा ह्याह पितामहः॥ १९
इति श्रीरामायणे उत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४