॥ ॐ श्री गणपतये नमः ॥

९३ सर्गः

कस्यचित्त्वथ कालस्य रामे धर्मपथे स्थितेकालस्तापसरूपेण राजद्वारमुपागमत्

सोऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम्मां निवेदय रामाय संप्राप्तं कार्यगौरवात्

दूतो ह्यतिबलस्याहं महर्षेरमितौजसःरामं दिदृक्षुरायातः कार्येण हि महाबल

तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितःन्यवेदयत रामाय तापसस्य विवक्षितम्

जयस्व राजन्धर्मेण उभौ लोकौ महाद्युतेदूतस्त्वां द्रष्टुमायातस्तपस्वी भास्करप्रभः

तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृक्

सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम्ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः

सोऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसाऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम्

तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम्ददौ कुशलमव्यग्रं प्रष्टुं चैवोपचक्रमे

पृष्टश्च कुशलं तेन रामेण वदतां वरःआसने काञ्चने दिव्ये निषसाद महायशाः१०

तमुवाच ततो रामः स्वागतं ते महामुनेप्रापयस्व वाक्यानि यतो दूतस्त्वमागतः११

चोदितो राजसिंहेन मुनिर्वाक्यमुदीरयत्द्वन्द्वमेतत्प्रवक्तव्यं चक्षुर्हतं वचः१२

यः शृणोति निरीक्षेद्वा वध्यस्तव राघवभवेद्वै मुनिमुख्यस्य वचनं यद्यवेक्षसे१३

तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत्द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय१४

मे वध्यः खलु भवेत्कथां द्वन्द्वसमीरिताम्ऋषेर्मम सौमित्रे पश्येद्वा शृणुयाच्च यः१५

ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहेतमुवाच मुनिं वाक्यं कथयस्वेति राघवः१६

यत्ते मनीषितं वाक्यं येन वासि समाहितःकथयस्व विशङ्कस्त्वं ममापि हृदि वर्तते१७

इति श्रीरामायणे उत्तरकाण्डे त्रिनवतितमः सर्गः९३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved