॥ ॐ श्री गणपतये नमः ॥

९१ सर्गः

श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपःयुधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत्

निर्ययौ जनौघेन महता केकयाधिपःत्वरमाणोऽभिचक्राम गन्धर्वान्देवरूपिणः

भरतश्च युधाजिच्च समेतौ लघुविक्रमौगन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ

श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताःयोद्धुकामा महावीर्या विनदन्तः समन्ततः

ततः समभवद्युद्धं तुमुलं लोमहर्षणम्सप्तरात्रं महाभीमं चान्यतरयोर्जयः

ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्संवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत्

ते बद्धाः कालपाशेन संवर्तेन विदारिताःक्षणेनाभिहतास्तिस्रस्तत्र कोट्यो महात्मना

तं घातं घोरसंकाशं स्मरन्ति दिवौकसःनिमेषान्तरमात्रेण तादृशानां महात्मनाम्

हतेषु तेषु वीरेषु भरतः कैकयीसुतःनिवेशयामास तदा समृद्धे द्वे पुरोत्तमेतक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ

गन्धर्वदेशो रुचिरो गान्धारविषयश्च सःवर्षैः पञ्चभिराकीर्णो विषयैर्नागरैस्तथा१०

धनरत्नौघसंपूर्णो काननैरुपशोभितेअन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे११

उभे सुरुचिरप्रख्ये व्यवहारैरकल्मषैःउद्यानयानौघवृते सुविभक्तान्तरापणे१२

उभे पुरवरे रम्ये विस्तरैरुपशोभितेगृहमुख्यैः सुरुचिरैर्विमानैः समवर्णिभिः१३

शोभिते शोभनीयैश्च देवायतनविस्तरैःनिवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजःपुनरायान्महाबाहुरयोध्यां कैकयीसुतः१४

सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः१५

शशंस यथावृत्तं गन्धर्ववधमुत्तमम्निवेशनं देशस्य श्रुत्वा प्रीतोऽस्य राघवः१६

इति श्रीरामायणे उत्तरकाण्डे एकनवतितमः सर्गः९१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved