॥ ॐ श्री गणपतये नमः ॥

९० सर्गः

कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपःस्वगुरुं प्रेषयामास राघवाय महात्मने

गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम्दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम्

कम्बलानि रत्नानि चित्रवस्त्रमथोत्तमम्रामाय प्रददौ राजा बहून्याभरणानि

श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम्मातुलस्याश्वपतिनः प्रियं दूतमुपागतम्

प्रत्युद्गम्य काकुत्स्थः क्रोशमात्रं सहानुगःगार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य

पृष्ट्वा प्रीतिदं सर्वं कुशलं मातुलस्य उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे

किमाह मातुलो वाक्यं यदर्थं भगवानिहप्राप्तो वाक्यविदां श्रेष्ठ साक्षादिव बृहस्पतिः

रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम्वक्तुमद्भुतसंकाशं राघवायोपचक्रमे

मातुलस्ते महाबाहो वाक्यमाह नरर्षभयुधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते

अयं गन्धर्वविषयः फलमूलोपशोभितःसिन्धोरुभयतः पार्श्वे देशः परमशोभनः१०

तं रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाःशैलूषस्य सुता वीरास्तिस्रः कोट्यो महाबलाः११

तान्विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम्निवेशय महाबाहो द्वे पुरे सुसमाहितः१२

अन्यस्य गतिस्तत्र देशश्चायं सुशोभनःरोचतां ते महाबाहो नाहं त्वामनृतं वदे१३

तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य उवाच बाढमित्येवं भरतं चान्ववैक्षत१४

सोऽब्रवीद्राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम्इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः१५

भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव मातुलेन सुगुप्तौ तौ धर्मेण समाहितौ१६

भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौनिहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः१७

निवेश्य ते पुरवरे आत्माजौ संनिवेश्य आगमिष्यति मे भूयः सकाशमतिधार्मिकः१८

ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम्आज्ञापयामास तदा कुमारौ चाभ्यषेचयत्१९

नक्षत्रेण सौम्येन पुरस्कृत्याङ्गिरः सुतम्भरतः सह सैन्येन कुमाराभ्यां निर्ययौ२०

सा सेना शक्रयुक्तेव नरगान्निर्ययावथराघवानुगता दूरं दुराधर्षा सुरासुरैः२१

मांसाशीनि सत्त्वानि रक्षांसि सुमहान्ति अनुजग्मुश्च भरतं रुधिरस्य पिपासया२२

भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाःगन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः२३

सिंहव्याघ्रसृगालानां खेचराणां पक्षिणाम्बहूनि वै सहस्राणि सेनाया ययुरग्रतः२४

अध्यर्धमासमुषिता पथि सेना निरामयाहृष्टपुष्टजनाकीर्णा केकयं समुपागमत्२५

इति श्रीरामायणे उत्तरकाण्डे नवतितमः सर्गः९०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved