तदावसाने यज्ञस्य रामः परमदुर्मनाः।अपश्यमानो वैदेहीं मेने शून्यमिदं जगत्।शोकेन परमायत्तो न शान्तिं मनसागमत्॥ १
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान्।जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत्॥ २
ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः।हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश सः॥ ३
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः।यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत्॥ ४
दशवर्षसहस्राणि वाजिमेधमुपाकरोत्।वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान्॥ ५
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः।ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः॥ ६
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः।धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु॥ ७
ऋक्षवानररक्षांसि स्थिता रामस्य शासने।अनुरज्यन्ति राजानो अहन्यहनि राघवम्॥ ८
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः।हृष्टपुष्टजनाकीर्णं पुरं जनपदस्तथा॥ ९
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तदा।नाधर्मश्चाभवत्कश्चिद्रामे राज्यं प्रशासति॥ १०
अथ दीर्घस्य कालस्य राममाता यशस्विनी।पुत्रपौत्रैः परिवृता कालधर्ममुपागमत्॥ ११
अन्वियाय सुमित्रापि कैकेयी च यशस्विनी।धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता॥ १२
सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च।समागता महाभागाः सहधर्मं च लेभिरे॥ १३
तासां रामो महादानं काले काले प्रयच्छति।मातॄणामविशेषेण ब्राह्मणेषु तपस्विषु॥ १४
पित्र्याणि बहुरत्नानि यज्ञान्परमदुस्तरान्।चकार रामो धर्मात्मा पितॄन्देवान्विवर्धयन्॥ १५
इति श्रीरामायणे उत्तरकाण्डे एकोननवतितमः सर्गः ॥ ८९