॥ ॐ श्री गणपतये नमः ॥

८७ सर्गः

तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपःऋषीन्सर्वान्महातेजाः शब्दापयति राघवः

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपःविश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः

अगस्त्योऽथ तथाशक्तिर्भार्गवश्चैव वामनःमार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः

भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित्भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः

एते चान्ये मुनयो बहवः संशितव्रताःराजानश्च नरव्याघ्राः सर्व एव समागताः

राक्षसाश्च महावीर्या वानराश्च महाबलाःसमाजग्मुर्महात्मानः सर्व एव कुतूहलात्

क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशःसीताशपथवीक्षार्थं सर्व एव समागताः

तथा समागतं सर्वमश्वभूतमिवाचलम्श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत्

तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखीकृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम्

तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम्वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत्१०

ततो हलहलाशब्दः सर्वेषामेवमाबभौदुःखजेन विशालेन शोकेनाकुलितात्मनाम्११

साधु सीतेति केचित्तु साधु रामेति चापरेउभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन्१२

ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवःसीतासहायो वाल्मीकिरिति होवाच राघवम्१३

इयं दाशरथे सीता सुव्रता धर्मचारिणीअपापा ते परित्यक्ता ममाश्रमसमीपतः१४

लोकापवादभीतस्य तव राम महाव्रतप्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि१५

इमौ जानकीपुत्रावुभौ यमजातकौसुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते१६

प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ१७

बहुवर्षसहस्राणि तपश्चर्या मया कृतातस्याः फलमुपाश्नीयामपापा मैथिली यथा१८

अहं पञ्चसु भूतेषु मनःषष्ठेषु राघवविचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे१९

इयं शुद्धसमाचारा अपापा पतिदेवतालोकापवादभीतस्य दास्यति प्रत्ययं तव२०

इति श्रीरामायणे उत्तरकाण्डे सप्ताशीतितमः सर्गः८७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved