॥ ॐ श्री गणपतये नमः ॥

८६ सर्गः

रामो बहून्यहान्येव तद्गीतं परमाद्भुतम्शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः

तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौतस्याः परिषदो मध्ये रामो वचनमब्रवीत्

मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम्

यदि शुद्धसमाचारा यदि वा वीतकल्मषाकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम्

छन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम्प्रत्ययं दातुकामायास्ततः शंसत मे लघु

श्वः प्रभाते तु शपथं मैथिली जनकात्मजाकरोतु परिषन्मध्ये शोधनार्थं ममेह

श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम्दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः

ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम्ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि

तेषां तद्भाषितं श्रुत्वा रामस्य मनोगतम्विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत्

एवं भवतु भद्रं वो यथा तुष्यति राघवःतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः१०

तथोक्ता मुनिना सर्वे रामदूता महौजसःप्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे११

ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनःऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत१२

भगवन्तः सशिष्या वै सानुगाश्च नराधिपाःपश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते१३

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनःसर्वेषामृषिमुख्यानां साधुवादो महानभूत्१४

राजानश्च महात्मानः प्रशंसन्ति स्म राघवम्उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः१५

एवं विनिश्चयं कृत्वा श्वोभूत इति राघवःविसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः१६

इति श्रीरामायणे उत्तरकाण्डे षडशीतितमः सर्गः८६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved