॥ ॐ श्री गणपतये नमः ॥

८५ सर्गः

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौयथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम्

तां शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततःअपूर्वां पाठ्य जातिं गेयेन समलंकृताम्

प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम्बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत्

अथ कर्मान्तरे राजा समानीय महामुनीन्पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा

पौराणिकाञ्शब्दवितो ये वृद्धा द्विजातयःएतान्सर्वान्समानीय गातारौ समवेशयत्

हृष्टा ऋषिगणास्तत्र पार्थिवाश्च महौजसःपिबन्त इव चक्षुर्भ्यां राजानं गायकौ तौ

परस्परमथोचुस्ते सर्व एव समं ततःउभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोद्धृतौ

जटिलौ यदि स्यातां वल्कलधरौ यदिविशेषं नाधिगच्छामो गायतो राघवस्य

तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम्गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ

ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् तृप्तिं ययुः सर्वे श्रोतारो गेयसम्पदा१०

प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात्ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम्११

ततोऽपराह्णसमये राघवः समभाषतश्रुत्वा विंशतिसर्गांस्तान्भरतं भ्रातृवत्सलः१२

अष्टादश सहस्राणि सुवर्णस्य महात्मनोःददस्व शीघ्रं काकुत्स्थ बालयोर्मा वृथा श्रमः१३

दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौऊचतुश्च महात्मानौ किमनेनेति विस्मितौ१४

वन्येन फलमूलेन निरतु स्वो वनौकसौसुवर्णेन हिरण्येन किं करिष्यावहे वने१५

तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताःश्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः१६

तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकःपप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ१७

किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनःकर्ता काव्यस्य महतः को वासौ मुनिपुंगवः१८

पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौवाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंनिधिम्येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम्१९

आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि प्रतिष्ठा जीवितं यावत्तावद्राजञ्शुभाशुभम्२०

यदि बुद्धिः कृता राजञ्श्रवणाय महारथकर्मान्तरे क्षणी हूतस्तच्छृणुष्व सहानुजः२१

बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम्प्रहृष्टौ जग्मतुर्वासं यत्रासौ मुनिपुंगवः२२

रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिःश्रुत्वा तद्गीतमाधुर्यं कर्मशालामुपागमत्२३

इति श्रीरामायणे उत्तरकाण्डे पञ्चाशीतितमः सर्गः८५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved