तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः।हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह॥ १
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य सः।ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम्॥ २
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम्।प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत्॥ ३
नैमिषे वसतस्तस्य सर्व एव नराधिपाः।आजग्मुः सर्वराष्ट्रेभ्यस्तान्रामः प्रत्यपूजयत्॥ ४
उपकार्यान्महार्हांश्च पार्थिवानां महात्मनाम्।सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः॥ ५
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम्।भरतः संददावाशु शत्रुघ्नसहितस्तदा॥ ६
वानराश्च महात्मानः सुग्रीवसहितास्तदा।विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम्॥ ७
विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतः।ऋषीणामुग्रतपसां किंकरः पर्युपस्थितः॥ ८
एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत।लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता॥ ९
नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः।छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः।तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत॥ १०
न कश्चिन्मलिनस्तत्र दीनो वाप्यथ वा कृशः।तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते॥ ११
ये च तत्र महात्मानो मुनयश्चिरजीविनः।नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम्॥ १२
रजतानां सुवर्णानां रत्नानामथ वाससाम्।अनिशं दीयमानानां नान्तः समुपदृश्यते॥ १३
न शक्रस्य न सोमस्य यमस्य वरुणस्य वा।ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः॥ १४
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः।वासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम्॥ १५
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः।संवत्सरमथो साग्रं वर्तते न च हीयते॥ १६
इति श्रीरामायणे उत्तरकाण्डे त्र्यशीतितमः सर्गः ॥ ८३