॥ ॐ श्री गणपतये नमः ॥

८३ सर्गः

तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजःहयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे विनियुज्य सःततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम्

यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम्प्रहर्षमतुलं लेभे श्रीमानिति सोऽब्रवीत्

नैमिषे वसतस्तस्य सर्व एव नराधिपाःआजग्मुः सर्वराष्ट्रेभ्यस्तान्रामः प्रत्यपूजयत्

उपकार्यान्महार्हांश्च पार्थिवानां महात्मनाम्सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः

अन्नपानानि वस्त्राणि सानुगानां महात्मनाम्भरतः संददावाशु शत्रुघ्नसहितस्तदा

वानराश्च महात्मानः सुग्रीवसहितास्तदाविप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम्

विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतःऋषीणामुग्रतपसां किंकरः पर्युपस्थितः

एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्ततलक्ष्मणेनाभिगुप्ता हयचर्या प्रवर्तिता

नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनःछन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाःतावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत१०

कश्चिन्मलिनस्तत्र दीनो वाप्यथ वा कृशःतस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते११

ये तत्र महात्मानो मुनयश्चिरजीविनःनास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम्१२

रजतानां सुवर्णानां रत्नानामथ वाससाम्अनिशं दीयमानानां नान्तः समुपदृश्यते१३

शक्रस्य सोमस्य यमस्य वरुणस्य वाईदृशो दृष्टपूर्वो एवमूचुस्तपोधनाः१४

सर्वत्र वानरास्तस्थुः सर्वत्रैव राक्षसाःवासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम्१५

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितःसंवत्सरमथो साग्रं वर्तते हीयते१६

इति श्रीरामायणे उत्तरकाण्डे त्र्यशीतितमः सर्गः८३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved