॥ ॐ श्री गणपतये नमः ॥

८२ सर्गः

एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभःलक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः

वसिष्ठं वामदेवं जाबालिमथ कश्यपम्द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान्

एतान्सर्वान्समाहूय मन्त्रयित्वा लक्ष्मणहयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना

तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमःद्विजान्सर्वान्समाहूय दर्शयामास राघवम्

ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम्राघवं सुदुराधर्षमाशीर्भिः समपूजयन्

प्राञ्जलिस्तु ततो भूत्वा राघवो द्विजसत्तमान्उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः

तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम्अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा

विज्ञाय तु मतं तेषां रामो लक्ष्मणमब्रवीत्प्रेषयस्व महाबाहो सुग्रीवाय महात्मने

शीघ्रं महद्भिर्हरिभिर्बहुभिश्च तदाश्रयैःसार्धमागच्छ भद्रं ते अनुभोक्तुं मखोत्तमम्

विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतःअश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः१०

राजानश्च नरव्याघ्र ये मे प्रियचिकीर्षवःसानुगाः क्षिप्रमायान्तु यज्ञभूमिमनुत्तमाम्११

देशान्तरगता ये द्विजा धर्मपरायणाःनिमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण१२

ऋषयश्च महाबाहो आहूयन्तां तपोधनाःदेशान्तरगता ये सदाराश्च महर्षयः१३

यज्ञवाटश्च सुमहान्गोमत्या नैमिषे वनेआज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम्१४

शतं वाहसहस्राणां तण्डुलानां वपुष्मताम्अयुतं तिलमुद्गस्य प्रयात्वग्रे महाबल१५

सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराःअग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः१६

अन्तरापणवीथ्यश्च सर्वांश्च नटनर्तकान्नैगमान्बालवृद्धांश्च द्विजांश्च सुसमाहितान्१७

कर्मान्तिकांश्च कुशलाञ्शिल्पिनश्च सुपण्डितान्मातरश्चैव मे सर्वाः कुमारान्तःपुराणि १८

काञ्चनीं मम पत्नीं दीक्षार्हां यज्ञकर्मणिअग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः१९

इति श्रीरामायणे उत्तरकाण्डे द्व्यशीतितमः सर्गः८२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved