॥ ॐ श्री गणपतये नमः ॥

७९ सर्गः

तां कथामिलसंबद्धां रामेण समुदीरिताम्लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ

तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनःविस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः

कथं राजा स्त्रीभूतो वर्तयामास दुर्गतिम्पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ

तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम्कथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम्

तमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरीताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः

तत्काननं विगाह्याशु विजह्रे लोकसुन्दरीद्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा

वाहनानि सर्वाणि संत्यक्त्वा वै समन्ततःपर्वताभोगविवरे तस्मिन्रेमे इला तदा

अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतःसरः सुरुचिरप्रख्यं नानापक्षिगणायुतम्

ददर्श सा इला तस्मिन्बुधं सोमसुतं तदाज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम्

तपन्तं तपस्तीव्रमम्भोमध्ये दुरासदम्यशक्सरं कामगमं तारुण्ये पर्यवस्थितम्१०

सा तं जलाशयं सर्वं क्षोभयामास विस्मितासह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन११

बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितःनोपलेभे तदात्मानं चचाल तदाम्भसि१२

इलां निरीक्षमाणः त्रैलोक्याभ्यधिकां शुभाम्चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका१३

देवीषु नागीषु नासुरीष्वप्सरःसु दृष्टपूर्वा मया काचिद्रूपेणैतेन शोभिता१४

सदृशीयं मम भवेद्यदि नान्यपरिग्रहाइति बुद्धिं समास्थाय जलात्स्थलमुपागमत्१५

आश्रमं समुपागम्य चतस्रः प्रमदास्ततःशब्दापयत धर्मात्मा ताश्चैनं ववन्दिरे१६

ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरीकिमर्थमागता चेह सत्यमाख्यात माचिरम्१७

शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम्श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा१८

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदाअपतिः काननान्तेषु सहास्माभिरटत्यसौ१९

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तुविद्यामावर्तनीं पुण्यामावर्तयत द्विजः२०

सोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम्सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः२१

अत्र किं पुरुषा भद्रा अवसञ्शैलरोधसिवत्स्यथास्मिन्गिरौ यूयमवकाशो विधीयताम्२२

मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदास्त्रियः किम्पुरुषान्नाम भर्तॄन्समुपलप्स्यथ२३

ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताःउपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा२४

इति श्रीरामायणे उत्तरकाण्डे एकोनाशीतितमः सर्गः७९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved