॥ ॐ श्री गणपतये नमः ॥

७६ सर्गः

लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणःवृत्रघातमशेषेण कथयेत्याह लक्ष्मणम्

राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनःभूय एव कथां दिव्यां कथयामास लक्ष्मणः

सहस्राक्षवचः श्रुत्वा सर्वेषां दिवौकसाम्विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान्

पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनःतेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम्

अवश्यं करणीयं भवतां सुखमुत्तमम्तस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ

त्रिधा भूतं करिष्येऽहमात्मानं सुरसत्तमाःतेन वृत्रं सहस्राक्षो हनिष्यति संशयः

एकोंऽशो वासवं यातु द्वितीयो वज्रमेव तुतृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति

तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन्एवमेतन्न संदेहो यथा वदसि दैत्यहन्

भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणःभजस्व परमोदारवासवं स्वेन तेजसा

ततः सर्वे महात्मानः सहस्राक्षपुरोगमाःतदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः१०

तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम्पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम्११

दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन्कथमेनं वधिष्यामः कथं स्यात्पराजयः१२

तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरःवज्रं प्रगृह्य बाहुभ्यां प्रहिणोद्वृत्रमूर्धनि१३

कालाग्निनेव घोरेण दीप्तेनेव महार्चिषाप्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत्१४

असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपःचिन्तयानो जगामाशु लोकस्यान्तं महायशाः१५

तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छतिअपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत्१६

हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाःविष्णुं त्रिभुवणश्रेष्ठं मुहुर्मुहुरपूजयन्१७

त्वं गतिः परमा देव पूर्वजो जगतः प्रभुःरथार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्१८

हतश्चायं त्वया वृत्रो ब्रह्महत्या वासवम्बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश१९

तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्२०

पुण्येन हयमेधेन मामिष्ट्वा पाकशासनःपुनरेष्यति देवानामिन्द्रत्वमकुतोभयः२१

एवं संदिश्य देवानां तां वाणीममृतोपमाजगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम्२२

इति श्रीरामायणे उत्तरकाण्डे षट्सप्ततितमः सर्गः७६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved