॥ ॐ श्री गणपतये नमः ॥

७५ सर्गः

तथोक्तवति रामे तु भरते महात्मनिलक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम्

अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम्पावनस्तव दुर्धर्षो रोचतां क्रतुपुंगवः

श्रूयते हि पुरावृत्तं वासवे सुमहात्मनिब्रह्महत्यावृतः शक्रो हयमेधेन पावितः

पुरा किल महाबाहो देवासुरसमागमेवृत्रो नाम महानासीद्दैतेयो लोकसंमतः

विस्तीर्णा योजनशतमुच्छ्रितस्त्रिगुणं ततःअनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः

धर्मज्ञश्च कृतज्ञश्च बुद्ध्या परिनिष्ठितःशशास पृथिवीं सर्वां धर्मेण सुसमाहितः

तस्मिन्प्रशासति तदा सर्वकामदुघा महीरसवन्ति प्रसूतानि मूलानि फलानि

अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम्

तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम्तपो हि परमं श्रेयस्तपो हि परमं सुखम्

निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम्तप उग्रमुपातिष्ठत्तापयन्सर्वदेवताः१०

तपस्तप्यति वृत्रे तु वासवः परमार्तवत्विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ११

तपस्यता महाबाहो लोका वृत्रेण निर्जिताःबलवान्स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम्१२

यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वरयावल्लोका धरिष्यन्ति तावदस्य वशानुगाः१३

त्वं चैनं परमोदारमुपेक्षसि महाबलक्षणं हि भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर१४

यदा हि प्रीतिसंयोगं त्वया विष्णो समागतःतदा प्रभृति लोकानां नाथत्वमुपलब्धवान्१५

त्वं प्रसादं लोकानां कुरुष्व सुमहायशःत्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत्१६

इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसःवृत्रघतेन महता एषां साह्यं कुरुष्व १७

त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम्असह्यमिदमन्येषामगतीनां गतिर्भवान्१८

इति श्रीरामायणे उत्तरकाण्डे पञ्चसप्ततितमः सर्गः७५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved