॥ ॐ श्री गणपतये नमः ॥

७० सर्गः

तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवःगौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे

भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सःश्वेतो वैदर्भको राजा कथं तदमृगद्विजम्

निःसत्त्वं वनं जातं शून्यं मनुजवर्जितम्तपश्चर्तुं प्रविष्टः श्रोतुमिच्छामि तत्त्वतः

रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम्वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे

पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुःतस्य पुत्रो महानासीदिक्ष्वाकुः कुलवर्धनः

तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम्पृथिव्यां राजवंशानां भव कर्तेत्युवाच

तथेति प्रतिज्ञातं पितुः पुत्रेण राघवततः परमसंहृष्टो मनुः पुनरुवाच

प्रीतोऽस्मि परमोदारकर्ता चासि संशयःदण्डेन प्रजा रक्ष मा दण्डमकारणे

अपराधिषु यो दण्डः पात्यते मानवेषु वै दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम्

तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रकधर्मो हि परमो लोके कुर्वतस्ते भविष्यति१०

इति तं बहु संदिश्य मनुः पुत्रं समाधिनाजगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम्११

प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभःजनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत्१२

कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान्जनयामास धर्मात्मा शतं देवसुतोपमान्१३

तेषामवरजस्तात सर्वेषां रघुनन्दनमूढश्चाकृतिविद्यश्च शुश्रूषति पूर्वजान्१४

नाम तस्य दण्डेति पिता चक्रेऽल्पतेजसःअवश्यं दण्डपतनं शरीरेऽस्य भविष्यति१५

पश्यमानस्तं दोषं घोरं पुत्रस्य राघवविन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिंदम१६

दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसिपुरं चाप्रतिमं राम न्यवेशयदनुत्तमम्१७

पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभोपुरोहितं चोशनसं वरयामास सुव्रतम्१८

एवं राजा तद्राज्यं कारयत्सपुरोहितःप्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि१९

इति श्रीरामायणे उत्तरकाण्डे सप्ततितमः सर्गः७०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved