॥ ॐ श्री गणपतये नमः ॥

६७ सर्गः

तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणःअवाक्शिरास्तथाभूतो वाक्यमेतदुवाच

शूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितःदेवत्वं प्रार्थये राम सशरीरो महायशः

मिथ्याहं वदे राजन्देवलोकजिगीषयाशूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः

भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम्निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः

तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत

ततोऽगस्त्याश्रमपदं रामः कमललोचनः गत्वा विनयेनैव तं नत्वा मुमुदे सुखी

सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसाआतिथ्यं परमं प्राप्य निषसाद नराधिपः

तमुवाच महातेजाः कुम्भयोनिर्महातपाःस्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव

त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैःअतिथिः पूजनीयश्च मम राजन्हृदि स्थितः

सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम्ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः१०

उष्यतां चेह रजनीं सकाशे मम राघवप्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि११

इदं चाभरणं सौम्य निर्मितं विश्वकर्मणादिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसाप्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव१२

दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यतेतस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ१३

तद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनःदिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम्१४

प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम्आगमं तस्य दिव्यस्य प्रष्टुमेवोपचक्रमे१५

अत्यद्भुतमिदं ब्रह्मन्वपुषा युक्तमुत्तमम्कथं भगवता प्राप्तं कुतो वा केन वाहृतम्१६

कुतूहलतया ब्रह्मन्पृच्छामि त्वां महायशःआश्चर्याणां बहूनां हि निधिः परमको भवान्१७

एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्शृणु राम यथावृत्तं पुरा त्रेतायुगे गते१८

इति श्रीरामायणे उत्तरकाण्डे सप्तषष्टितमः सर्गः६७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved