॥ ॐ श्री गणपतये नमः ॥

६६ सर्गः

नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं यथाप्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्

गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मणबालस्य शरीरं तत्तैलद्रोण्यां निधापय

गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिःयथा क्षीयते बालस्तथा सौम्य विधीयताम्

यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणःविपत्तिः परिभेदो वा भवेन्न तथा कुरु

तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम्मनसा पुष्पकं दध्यावागच्छेति महायशाः

इङ्गितं तु विज्ञाय पुष्पको हेमभूषितःआजगाम मुहूर्तेन समीपं राघवस्य वै

सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिपवश्यस्तव महाबाहो किंकरः समुपस्थितः

भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपःअभिवाद्य महर्षीस्तान्विमानं सोऽध्यरोहत

धनुर्गृहीत्वा तूणीं खड्गं रुचिरप्रभम्निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ

प्रायात्प्रतीचीं मरून्विचिन्वंश्च समन्ततःउत्तरामगमच्छ्रीमान्दिशं हिमवदावृतम्१०

अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम्पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः११

दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनःशैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः१२

तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपःददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम्१३

अथैनं समुपागम्य तप्यन्तं तप उत्तमम्उवाच राघवो वाक्यं धन्यस्त्वमसि सुव्रत१४

कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रमकौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम्१५

मनीषितस्ते को न्वर्थः स्वर्गलाभो वराश्रयःयमश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस१६

ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयःवैश्यो वा यदि वा शूद्रः सत्यमेतद्ब्रवीहि मे१७

इति श्रीरामायणे उत्तरकाण्डे षट्षष्टितमः सर्गः६६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved