॥ ॐ श्री गणपतये नमः ॥

६४ सर्गः

प्रस्थाप्य तु शत्रुघ्नं भ्रातृभ्यां सह राघवःप्रमुमोद सुखी राज्यं धर्मेण परिपालयन्

ततः कतिपयाहःसु वृद्धो जानपदो द्विजःशवं बालमुपादाय राजद्वारमुपागमत्

रुदन्बहुविधा वाचः स्नेहाक्षरसमन्विताःअसकृत्पुत्र पुत्रेति वाक्यमेतदुवाच

किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम्यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम्

अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम्अकाले कालमापन्नं दुःखाय मम पुत्रक

अल्पैरहोभिर्निधनं गमिष्यामि संशयःअहं जननी चैव तव शोकेन पुत्रक

स्मराम्यनृतं ह्युक्तं हिंसां स्मराम्यहम्केन मे दुष्कृतेनाद्य बाल एव ममात्मजःअकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम्

नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्मृत्युरप्राप्तकालानां रामस्य विषये यथा

रामस्य दुष्कृतं किंचिन्महदस्ति संशयःत्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम्

भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्नुहिउषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल१०

संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम्रामं नाथमिहासाद्य बालान्तकरणं नृपम्११

राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताःअसद्वृत्ते तु नृपतावकाले म्रियते जनः१२

यदा पुरेष्वयुक्तानि जना जनपदेषु कुर्वते रक्षास्ति तदाकालकृतं भयम्१३

सुव्यक्तं राजदोषोऽयं भविष्यति संशयःपुरे जनपदे वापि तदा बालवधो ह्ययम्१४

एवं बहुविधैर्वाक्यैर्निन्दयानो मुहुर्मुहुःराजानं दुःखसंतप्तः सुतं तमुपगूहति१५

इति श्रीरामायणे उत्तरकाण्डे चतुष्षष्टितमः सर्गः६४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved