॥ ॐ श्री गणपतये नमः ॥

६३ सर्गः

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः

मन्त्रिणो बलमुख्यांश्च निवर्त्य पुरोधसंजगाम रथमुख्येन हययुक्तेन भास्वता

गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनःअयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः

प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनःप्रविवेश महाबाहुर्यत्र रामो महाद्युतिः

सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसाउवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम्

यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम्हतः लवणः पापः पुरी सा निवेशिता

द्वादशं गतं वर्षं त्वां विना रघुनन्दननोत्सहेयमहं वस्तुं त्वया विरहितो नृप

मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रममातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम्

एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत्मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम्

नावसीदन्ति राजानो विप्रवासेषु राघवप्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव१०

काले काले मां वीर अयोध्यामवलोकितुम्आगच्छ त्वं नरश्रेष्ठ गन्तासि पुरं तव११

ममापि त्वं सुदयितः प्राणैरपि संशयःअवश्यं करणीयं राज्यस्य परिपालनम्१२

तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सहऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः१३

रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम्शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्१४

पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञयाउष्य तत्र महेष्वासो गमनायोपचक्रमे१५

आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्भरतं लक्ष्मणं चैव महारथमुपारुहत्१६

दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मनाभरतेन शत्रुघ्नो जगामाशु पुरीं तदा१७

इति श्रीरामायणे उत्तरकाण्डे त्रिषष्टितमः सर्गः६३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved