॥ ॐ श्री गणपतये नमः ॥

६२ सर्गः

हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाःऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम्

दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसःहतः पुरुषशार्दूल वरं वरय राघव

वरदाः स्म महाबाहो सर्व एव समागताःविजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः

देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिःप्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान्

इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम्निवेशं प्राप्नुयां शीघ्रमेष मेऽस्तु वरो मतः

तं देवाः प्रीतमनसो बाढमित्येव राघवम्भविष्यति पुरी रम्या शूरसेना संशयः

ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदाशत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत्

सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम्निवेशनं शत्रुघ्नः शासनेन समारभत्

सा पुरी दिव्यसंकाशा वर्षे द्वादशमे शुभानिविष्टा शूरसेनानां विषयश्चाकुतोभयः

क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवःअरोगा वीरपुरुषा शत्रुघ्नभुजपालिता१०

अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिताशोभिता गृहमुख्यैश्च शोभिता चत्वरापणैः११

यच्च तेन महच्छून्यं लवणेन कृतं पुराशोभयामास तद्वीरो नानापण्यसमृद्धिभिः१२

तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजःनिरीक्ष्य परमप्रीतः परं हर्षमुपागमत्१३

तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम्रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे१४

इति श्रीरामायणे उत्तरकाण्डे द्विषष्टितमः सर्गः६२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved