॥ ॐ श्री गणपतये नमः ॥

५९ सर्गः

अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम्पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम्

शूलस्य बलं ब्रह्मन्के पूर्वं निपातिताःअनेन शूलमुखेन द्वन्द्वयुद्धमुपागताः

तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनःप्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम्

असंख्येयानि कर्माणि यान्यस्य पुरुषर्षभइक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे

अयोध्यायां पुरा राजा युवनाश्वसुतो बलीमान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान्

कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिःसुरलोकमथो जेतुमुद्योगमकरोन्नृपः

इन्द्रस्य तु भयं तीव्रं सुराणां महात्मनाम्मान्धातरि कृतोद्योगे देवलोकजिगीषया

अर्धासनेन शक्रस्य राज्यार्धेन पार्थिवःवन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत

तस्य पापमभिप्रायं विदित्वा पाकशासनःसान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम्

राजा त्वं मानुषे लोके तावत्पुरुषर्षभअकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि१०

यदि वीर समग्रा ते मेदिनी निखिला वशेदेवराज्यं कुरुष्वेह सभृत्यबलवाहनः११

इन्द्रमेवं ब्रुवाणं तु मान्धाता वाक्यमब्रवीत्क्व मे शक्र प्रतिहतं शासनं पृथिवीतले१२

तमुवाच सहस्राक्षो लवणो नाम राक्षसःमधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ१३

तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम्व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं शशाक १४

आमन्त्र्य तु सहस्राक्षं ह्रिया किंचिदवाङ्मुखःपुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः१५

कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनःआजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः१६

काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभःदूतं संप्रेषयामास सकाशं लवणस्य सः१७

गत्वा विप्रियाण्याह बहूनि मधुनः सुतम्वदन्तमेवं तं दूतं भक्षयामास राक्षसः१८

चिरायमाणे दूते तु राजा क्रोधसमन्वितःअर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः१९

ततः प्रहस्य लवणः शूलं जग्राह पाणिनावधाय सानुबन्धस्य मुमोचायुधमुत्तमम्२०

तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम्भस्मीकृत्य नृपं भूयो लवणस्यागमत्करम्२१

एवं राजा सुमहान्हतः सबलवाहनःशूलस्य बलं वीर अप्रमेयमनुत्तमम्२२

श्वः प्रभाते तु लवणं वधिष्यसि संशयःअगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव२३

इति श्रीरामायणे उत्तरकाण्डे एकोनषष्टितमः सर्गः५९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved