॥ ॐ श्री गणपतये नमः ॥

५५ सर्गः

एवमुक्तस्तु रामेण परां व्रीडामुपागतःशत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच

अवश्यं करणीयं शासनं पुरुषर्षभतव चैव महाभाग शासनं दुरतिक्रमम्अयं कामकरो राजंस्तवास्मि पुरुषर्षभ

एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मनाउवाच रामः संहृष्टो लक्ष्मणं भरतं तथा

संभारानभिषेकस्य आनयध्वं समाहिताःअद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि दुर्जयम्

पुरोधसं काकुत्स्थौ नैगमानृत्विजस्तथामन्त्रिणश्चैव मे सर्वानानयध्वं ममाज्ञया

राज्ञः शासनमाज्ञाय तथाकुर्वन्महारथाःअभिषेकसमारम्भं पुरस्कृत्य पुरोधसंप्रविष्टा राजभवनं पुरंदरगृहोपमम्

ततोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनःसंप्रहर्षकरः श्रीमान्राघवस्य पुरस्य

ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवःउवाच मधुरां वाणीं तेजस्तस्याभिपूरयन्

अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयःअनेन लवणं सौम्य हन्तासि रघुनन्दन

सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवेस्वयम्भूरजितो देवो यं नापश्यन्सुरासुराः१०

अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमःसृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोःमधुकैटभयोर्वीर विघाते वर्तमानयोः११

स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधिअनेन शरमुख्येन ततो लोकांश्चकार सः१२

नायं मया शरः पूर्वं रावणस्य वधार्थिनामुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति१३

यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मनादत्तं शत्रुविनाशाय मधोरायुधमुत्तमम्१४

तत्संनिक्षिप्य भवने पूज्यमानं पुनः पुनःदिशः सर्वाः समालोक्य प्राप्नोत्याहारमात्मनः१५

यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समाह्वयेत्तदा शूलं गृहीत्वा तद्भस्म रक्षः करोति तम्१६

त्वं पुरुषशार्दूल तमायुधविवर्जितम्अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः१७

अप्रविष्टं भवनं युद्धाय पुरुषर्षभआह्वयेथा महाबाहो ततो हन्तासि राक्षसम्१८

अन्यथा क्रियमाणे तु अवध्यः भविष्यतियदि त्वेवं कृते वीर विनाशमुपयास्यति१९

एतत्ते सर्वमाख्यातं शूलस्य विपर्ययम्श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम्२०

इति श्रीरामायणे उत्तरकाण्डे पञ्चपञ्चाशः सर्गः५५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved