॥ ॐ श्री गणपतये नमः ॥

५३ सर्गः

ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत्किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः

तथा वदति काकुत्स्थे भार्गवो वाक्यमब्रवीत्भयं नः शृणु यन्मूलं देशस्य नरेश्वर

पूर्वं कृतयुगे राम दैतेयः सुमहाबलःलोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः

ब्रह्मण्यश्च शरण्यश्च बुद्ध्या परिनिष्ठितःसुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत्

मधुर्वीर्यसंपन्नो धर्मे सुसमाहितःबहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः

शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम्ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच

त्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभःप्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम्

यावत्सुरैश्च विप्रैश्च विरुध्येर्महासुरतावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात्

यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरःतं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम्

एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरःप्रणिपत्य महादेवं वाक्यमेतदुवाच १०

भगवन्मम वंशस्य शूलमेतदनुत्तमम्भवेत्तु सततं देव सुराणामीश्वरो ह्यसि११

तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवःप्रत्युवाच महादेवो नैतदेवं भविष्यति१२

मा भूत्ते विफला वाणी मत्प्रसादकृता शुभाभवतः पुत्रमेकं तु शूलमेतद्गमिष्यति१३

यावत्करस्थः शूलोऽयं भविष्यति सुतस्य तेअवध्यः सर्वभूतानां शूलहस्तो भविष्यति१४

एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम्भवनं चासुरश्रेष्ठः कारयामास सुप्रभम्१५

तस्य पत्नी महाभागा प्रिया कुम्भीनसी हि याविश्वावसोरपत्यं सा ह्यनलायां महाप्रभा१६

तस्याः पुत्रो महावीर्यो लवणो नाम दारुणःबाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत्१७

तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितःमधुः शोकमापेदे चैनं किंचिदब्रवीत्१८

विहाय इमं लोकं प्रविष्टो वरुणालयम्शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्१९

प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथासंतापयति लोकांस्त्रीन्विशेषेण तु तापसान्२०

एवंप्रभावो लवणः शूलं चैव तथाविधम्श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः२१

बहवः पार्थिवा राम भयार्तैरृषिभिः पुराअभयं याचिता वीर त्रातारं विद्महे२२

ते वयं रावणं श्रुत्वा हतं सबलवाहनम्त्रातारं विद्महे राम नान्यं भुवि नराधिपम्तत्परित्रातुमिच्छामो लवणाद्भयपीडिताः२३

इति श्रीरामायणे उत्तरकाण्डे त्रिपञ्चाशः सर्गः५३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved