॥ ॐ श्री गणपतये नमः ॥

४७ सर्गः

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजापरं विषादमागम्य वैदेही निपपात

सा मुहूर्तमिवासंज्ञा बाष्पव्याकुलितेक्षणालक्ष्मणं दीनया वाचा उवाच जनकात्मजा

मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मणधात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते

किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितःयाहं शुद्धसमाचारा त्यक्ता नृपतिना सती

पुराहमाश्रमे वासं रामपादानुवर्तिनीअनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी

सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृताआख्यास्यामि कस्याहं दुःखं दुःखपरायणा

किं वक्ष्यामि मुनिषु किं मयापकृतं नृपेकस्मिन्वा कारणे त्यक्ता राघवेण महात्मना

खल्वद्यैव सौमित्रे जीवितं जाह्नवीजलेत्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते

यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम्निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम

श्वश्रूणामविशेषेण प्राञ्जलिः प्रग्रहेण शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम्१०

यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदापरमो ह्येष धर्मः स्यादेषा कीर्तिरनुत्तमा११

यत्त्वं पौरजनं राजन्धर्मेण समवाप्नुयाःअहं तु नानुशोचामि स्वशरीरं नरर्षभयथापवादं पौराणां तथैव रघुनन्दन१२

एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनःशिरसा धरणीं गत्वा व्याहर्तुं शशाक १३

प्रदक्षिणं कृत्वा रुदन्नेव महास्वनम्आरुरोह पुनर्नावं नाविकं चाभ्यचोदयत्१४

गत्वा चोत्तरं कूलं शोकभारसमन्वितःसंमूढ इव दुःखेन रथमध्यारुहद्द्रुतम्१५

मुहुर्मुहुरपावृत्य दृष्ट्वा सीतामनाथवत्वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ१६

दूरस्थं रथमालोक्य लक्ष्मणं मुहुर्मुहुःनिरीक्षमाणामुद्विग्नां सीतां शोकः समाविशत्१७

सा दुःखभारावनता तपस्विनीयशोधरा नाथमपश्यती सतीरुरोद सा बर्हिणनादिते वनेमहास्वनं दुःखपरायणा सती१८

इति श्रीरामायणे उत्तरकाण्डे सप्तचत्वारिंशः सर्गः४७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved