॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः

तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता

सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथापौराणां मम सीतायां यादृशी वर्तते कथा

पौरापवादः सुमहांस्तथा जनपदस्य वर्तते मयि बीभत्सः मे मर्माणि कृन्तति

अहं किल कुले जात इक्ष्वाकूणां महात्मनाम्सीतां पापसमाचारामानयेयं कथं पुरे

जानासि हि यथा सौम्य दण्डके विजने वनेरावणेन हृता सीता विध्वंसितो मया

प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनःअपापां मैथिलीमाह वायुश्चाकाशगोचरः

चन्द्रादित्यौ शंसेते सुराणां संनिधौ पुराऋषीणां चैव सर्वेषामपापां जनकात्मजाम्

एवं शुद्धसमाचारा देवगन्धर्वसंनिधौलङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता

अन्तरात्मा मे वेत्ति सीतां शुद्धां यशस्विनीम्ततो गृहीत्वा वैदेहीमयोध्यामहमागतः

अयं तु मे महान्वादः शोकश्च हृदि वर्ततेपौरापवादः सुमहांस्तथा जनपदस्य १०

अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित्पतत्येवाधमाँल्लोकान्यावच्छब्दः कीर्त्यते११

अकीर्तिर्निन्द्यते दैवैः कीर्तिर्देवेषु पूज्यतेकीर्त्यर्थं समारम्भः सर्व एव महात्मनाम्१२

अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाःअपवादभयाद्भीतः किं पुनर्जनकात्मजाम्१३

तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे हि पश्याम्यहं भूयः किंचिद्दुःखमतोऽधिकम्१४

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम्आरुह्य सीतामारोप्य विषयान्ते समुत्सृज१५

गङ्गायास्तु परे पारे वाल्मीकेः सुमहात्मनःआश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः१६

तत्रैनां विजने कक्षे विसृज्य रघुनन्दनशीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम१७

चास्मि प्रतिवक्तव्यः सीतां प्रति कथंचनअप्रीतिः परमा मह्यं भवेत्तु प्रतिवारिते१८

शापिताश्च मया यूयं भुजाभ्यां जीवितेन ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन१९

मानयन्तु भवन्तो मां यदि मच्छासने स्थिताःइतोऽद्य नीयतां सीता कुरुष्व वचनं मम२०

पूर्वमुक्तोऽहमनया गङ्गातीरे महाश्रमान्पश्येयमिति तस्याश्च कामः संवर्त्यतामयम्२१

एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणःप्रविवेश धर्मात्मा भ्रातृभिः परिवारितः२२

इति श्रीरामायणे उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः४४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved