॥ ॐ श्री गणपतये नमः ॥

४२ सर्गः

तत्रोपविष्टं राजानमुपासन्ते विचक्षणाःकथानां बहुरूपाणां हास्यकाराः समन्ततः

विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुशःसुराजिः कालियो भद्रो दन्तवक्रः समागधः

एते कथा बहुविधा परिहाससमन्विताःकथयन्ति स्म संहृष्टा राघवस्य महात्मनः

ततः कथायां कस्यांचिद्राघवः समभाषतकाः कथा नगरे भद्र वर्तन्ते विषयेषु

मामाश्रितानि कान्याहुः पौरजानपदा जनाःकिं सीतां समाश्रित्य भरतं किं नु लक्ष्मणम्

किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं मेवक्तव्यतां राजानो नवे राज्ये व्रजन्ति हि

एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत्स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम्

अयं तु विजयः सौम्य दशग्रीववधाश्रितःभूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ

एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत्कथयस्व यथातथ्यं सर्वं निरवशेषतः

शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनःश्रुत्वेदानीं शुभं कुर्यां कुर्यामशुभानि १०

कथयस्व विस्रब्धो निर्भयो विगतज्वरःकथयन्ते यथा पौरा जना जनपदेषु ११

राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचःप्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः१२

शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम्चत्वरापणरथ्यासु वनेषूपवनेषु १३

दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम्अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः१४

रावणश्च दुराधर्षो हतः सबलवाहनःवानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः१५

हत्वा रावणं युद्धे सीतामाहृत्य राघवःअमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत्१६

कीदृशं हृदये तस्य सीतासंभोगजं सुखम्अङ्कमारोप्य हि पुरा रावणेन बलाद्धृताम्१७

लङ्कामपि पुनर्नीतामशोकवनिकां गताम्रक्षसां वशमापन्नां कथं रामो कुत्सते१८

अस्माकमपि दारेषु सहनीयं भविष्यतियथा हि कुरुते राजा प्रजा तमनुवर्तते१९

एवं बहुविधा वाचो वदन्ति पुरवासिनःनगरेषु सर्वेषु राजञ्जनपदेषु २०

तस्यैतद्भाषितं श्रुत्वा राघवः परमार्तवत्उवाच सर्वान्सुहृदः कथमेतन्निवेद्यताम्२१

सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य प्रत्यूचू राघवं दीनमेवमेतन्न संशयः२२

श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम्विसर्जयामास तदा सर्वांस्ताञ्शत्रुतापनः२३

इति श्रीरामायणे उत्तरकाण्डे द्विचत्वारिंशः सर्गः४२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved