॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः

विसृज्य ततो रामः पुष्पकं हेमभूषितम्प्रविवेश महाबाहुरशोकवनिकां तदा

चन्दनागरुचूतैश्च तुङ्गकालेयकैरपिदेवदारुवनैश्चापि समन्तादुपशोभिताम्

प्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपिजम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम्

सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैःचारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः

कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिःशोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः

शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाःनीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः

दीर्घिका विविधाकाराः पूर्णाः परमवारिणामहार्हमणिसोपानस्फटिकान्तरकुट्टिमाः

फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताःप्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः

तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैःशाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः

नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथातथारूपं हि रामस्य काननं तन्निवेशितम्१०

बह्वासनगृहोपेतां लतागृहसमावृताम्अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः११

आसने तु शुभाकारे पुष्पस्तबकभूषितेकुथास्तरणसंवीते रामः संनिषसाद १२

सीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम्पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम्१३

मांसानि विचित्राणि फलानि विविधानि रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन्१४

उपनृत्यन्ति राजानं नृत्यगीतविशारदाःबालाश्च रूपवत्यश्च स्त्रियः पानवशं गताः१५

एवं रामो मुदा युक्तः सीतां सुरुचिराननाम्रमयामास वैदेहीमहन्यहनि देववत्१६

तथा तु रममाणस्य तस्यैवं शिशिरः शुभःअत्यक्रामन्नरेन्द्रस्य राघवस्य महात्मनः१७

पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित्शेषं दिवसभागार्धमन्तःपुरगतोऽभवत्१८

सीता देवकार्याणि कृत्वा पौर्वाह्णिकानि तुश्वश्रूणामविशेषेण सर्वासां प्राञ्जलिः स्थिता१९

ततो राममुपागच्छद्विचित्रबहुभूषणात्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची२०

दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम्प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्२१

अपत्यलाभो वैदेहि ममायं समुपस्थितःकिमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव२२

प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत्तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव२३

गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम्फलमूलाशिनां वीर पादमूलेषु वर्तितुम्२४

एष मे परमः कामो यन्मूलफलभोजिषुअप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु२५

तथेति प्रतिज्ञातं रामेणाक्लिष्टकर्मणाविस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम्२६

एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम्मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः२७

इति श्रीरामायणे उत्तरकाण्डे एकचत्वारिंशः सर्गः४१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved