॥ ॐ श्री गणपतये नमः ॥

४० सर्गः

विसृज्य महाबाहुरृक्षवानरराक्षसान्भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम्

अथापराह्णसमये भ्रातृभिः सह राघवःशुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम्

सौम्य राम निरीक्षस्व सौम्येन वदनेन माम्कैलासशिखरात्प्राप्तं विद्धि मां पुष्करं प्रभो

तव शासनमाज्ञाय गतोऽस्मि धनदं प्रतिउपस्थातुं नरश्रेष्ठ मां प्रत्यभाषत

निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मनानिहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम्

ममापि परमा प्रीतिर्हते तस्मिन्दुरात्मनिरावणे सगणे सौम्य सपुत्रामात्यबान्धवे

त्वं रामेण लङ्कायां निर्जितः परमात्मनावह सौम्य तमेव त्वमहमाज्ञापयामि ते

एष मे परमः कामो यत्त्वं राघवनन्दनम्वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः

तच्छासनमहं ज्ञात्वा धनदस्य महात्मनःत्वत्सकाशं पुनः प्राप्तः एवं प्रतिगृह्ण माम्

बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत्लाजाक्षतैश्च पुष्पैश्च गन्धैश्च सुसुगन्धिभिः१०

गम्यतां यथाकाममागच्छेस्त्वं यदा स्मरेएवमस्त्विति रामेण विसृष्टः पुष्पकः पुनःअभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पभूषितः११

एवमन्तर्हिते तस्मिन्पुष्पके विविधात्मनिभरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम्१२

अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासतिअमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः१३

अनामयाच्च मर्त्यानां साग्रो मासो गतो ह्ययम्जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव१४

पुत्रान्नार्यः प्रसूयन्ते वपुष्मन्तश्च मानवाःहर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः१५

काले वासवो वर्षं पातयत्यमृतोपमम्वायवश्चापि वायन्ते स्पर्शवन्तः सुखप्रदाः१६

ईदृशो नश्चिरं राजा भवत्विति नरेश्वरकथयन्ति पुरे पौरा जना जनपदेषु १७

एता वाचः सुमधुरा भरतेन समीरिताःश्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम्१८

इति श्रीरामायणे उत्तरकाण्डे चत्वारिंशः सर्गः४०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved