॥ ॐ श्री गणपतये नमः ॥

३९ सर्गः

तथा स्म तेषां वसतामृक्षवानररक्षसाम्राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत्

गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैःपालयस्व सहामात्यै राज्यं निहतकण्टकम्

अङ्गदं महाबाहो प्रीत्या परमयान्वितःपश्य त्वं हनुमन्तं नलं सुमहाबलम्

सुषेणं श्वशुरं शूरं तारं बलिनां वरम्कुमुदं चैव दुर्धर्षं नीलं सुमहाबलम्

वीरं शतबलिं चैव मैन्दं द्विविदमेव गजं गवाक्षं गवयं शरभं महाबलम्

ऋक्षराजं दुर्धर्षं जाम्बवन्तं महाबलम्पश्य प्रीतिसमायुक्तो गन्धमादनमेव

ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताःपश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः

एवमुक्त्वा सुग्रीवं प्रशस्य पुनः पुनःविभीषणमथोवाच रामो मधुरया गिरा

लङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिवपुरस्य राक्षसानां भ्रातुर्वैश्वरणस्य

मा बुद्धिमधर्मे त्वं कुर्या राजन्कथंचनबुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम्१०

अहं नित्यशो राजन्सुग्रीवसहितस्त्वयास्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः११

रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाःसाधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः१२

तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव माधुर्यं परमं राम स्वयम्भोरिव नित्यदा१३

तेषामेवं ब्रुवाणानां वानराणां रक्षसाम्हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत्१४

स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितःभक्तिश्च नियता वीर भावो नान्यत्र गच्छति१५

यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतलेतावच्छरीरे वत्स्यन्तु मम प्राणा संशयः१६

एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात्उत्थाय परिष्वज्य वाक्यमेतदुवाच १७

एवमेतत्कपिश्रेष्ठ भविता नात्र संशयःलोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा१८

चरिष्यति कथा यावल्लोकानेषा हि मामिकातावच्छरीरे वत्स्यन्ति प्राणास्तव संशयः१९

ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवःवैदूर्यतरलं स्नेहादाबबन्धे हनूमति२०

तेनोरसि निबद्धेन हारेण महाकपिःरराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः२१

श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराःप्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः२२

सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजःविभीषणश्च धर्मात्मा निरन्तरमुरोगतः२३

सर्वे ते बाष्पगलाः साश्रुनेत्रा विचेतसःसंमूढा इव दुःखेन त्यजन्ते राघवं तदा२४

इति श्रीरामायणे उत्तरकाण्डे एकोनचत्वारिंशः सर्गः३९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved