॥ ॐ श्री गणपतये नमः ॥

३८ सर्गः

ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम्कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत्

अक्षौहिणीसहस्रैस्ते समवेतास्त्वनेकशःहृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः

ऊचुश्चैव महीपाला बलदर्पसमन्विताः नाम रावणं युद्धे पश्यामः पुरतः स्थितम्

भरतेन वयं पश्चात्समानीता निरर्थकम्हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः

रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य सुखं पारे समुद्रस्य युध्येम विगतज्वराः

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशःकथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः

यथापुराणि ते गत्वा रत्नानि विविधानि रामाय प्रियकामार्थमुपहारान्नृपा ददुः

अश्वान्रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान्चन्दनानि दिव्यानि दिव्यान्याभरणानि

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथःआदाय तानि रत्नानि अयोध्यामगमन्पुनः

आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाःददुः सर्वाणि रत्नानि राघवाय महात्मने१०

प्रतिगृह्य तत्सर्वं प्रीतियुक्तः राघवःसर्वाणि तानि प्रददौ सुग्रीवाय महात्मने११

विभीषणाय ददौ ये चान्ये ऋक्षवानराःहनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः१२

ते सर्वे हृष्टमनसो रामदत्तानि तान्यथशिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः१३

पपुश्चैव सुगन्धीनि मधूनि विविधानि मांसानि सुमृष्टानि फलान्यास्वादयन्ति १४

एवं तेषां निवसतां मासः साग्रो गतस्तदामुहूर्तमिव तत्सर्वं रामभक्त्या समर्थयन्१५

रेमे रामः तैः सार्धं वानरैः कामरूपिभिःराजभिश्च महावीर्यै राक्षसैश्च महाबलैः१६

एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम्वानराणां प्रहृष्टानां राक्षसानां सर्वशः१७

इति श्रीरामायणे उत्तरकाण्डे अष्टत्रिंशः सर्गः३८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved