ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम्।कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत्॥ १
अक्षौहिणीसहस्रैस्ते समवेतास्त्वनेकशः।हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः॥ २
ऊचुश्चैव महीपाला बलदर्पसमन्विताः।न नाम रावणं युद्धे पश्यामः पुरतः स्थितम्॥ ३
भरतेन वयं पश्चात्समानीता निरर्थकम्।हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः॥ ४
रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च।सुखं पारे समुद्रस्य युध्येम विगतज्वराः॥ ५
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः।कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः॥ ६
यथापुराणि ते गत्वा रत्नानि विविधानि च।रामाय प्रियकामार्थमुपहारान्नृपा ददुः॥ ७
अश्वान्रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान्।चन्दनानि च दिव्यानि दिव्यान्याभरणानि च॥ ८
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः।आदाय तानि रत्नानि अयोध्यामगमन्पुनः॥ ९
आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाः।ददुः सर्वाणि रत्नानि राघवाय महात्मने॥ १०
प्रतिगृह्य च तत्सर्वं प्रीतियुक्तः स राघवः।सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने॥ ११
विभीषणाय च ददौ ये चान्ये ऋक्षवानराः।हनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः॥ १२
ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ।शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः॥ १३
पपुश्चैव सुगन्धीनि मधूनि विविधानि च।मांसानि च सुमृष्टानि फलान्यास्वादयन्ति च॥ १४
एवं तेषां निवसतां मासः साग्रो गतस्तदा।मुहूर्तमिव तत्सर्वं रामभक्त्या समर्थयन्॥ १५
रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः।राजभिश्च महावीर्यै राक्षसैश्च महाबलैः॥ १६
एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम्।वानराणां प्रहृष्टानां राक्षसानां च सर्वशः॥ १७
इति श्रीरामायणे उत्तरकाण्डे अष्टत्रिंशः सर्गः ॥ ३८