॥ ॐ श्री गणपतये नमः ॥

३७ सर्गः

विमृश्य ततो रामो वयस्यमकुतोभयम्प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत्

दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम्उद्योगश्च कृतो राजन्भरतेन त्वया सह

तद्भवानद्य काशेयीं पुरीं वाराणसीं व्रजरमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम्

एतावदुक्त्वा उत्थाय काकुत्स्थः परमासनात्पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम्

विसृज्य तं वयस्यं स्वागतान्पृथिवीपतीन्प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम्

भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिताधर्मश्च नियतो नित्यं सत्यं भवतां सदा

युष्माकं प्रभावेन तेजसा महात्मनाम्हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः

हेतुमात्रमहं तत्र भवतां तेजसा हतःरावणः सगणो युद्धे सपुत्रः सहबान्धवः

भवन्तश्च समानीता भरतेन महात्मनाश्रुत्वा जनकराजस्य कानने तनयां हृताम्

उद्युक्तानां सर्वेषां पार्थिवानां महात्मनाम्कालो ह्यतीतः सुमहान्गमने रोचतां मतिः१०

प्रत्यूचुस्तं राजानो हर्षेण महतान्विताःदिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम्११

दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितःएष नः परमः काम एषा नः कीर्तिरुत्तमा१२

यत्त्वां विजयिनं राम पश्यामो हतशात्रवम्उपपन्नं काकुत्स्थ यत्त्वमस्मान्प्रशंससि१३

प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुमीदृशीम्आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान्१४

भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा१५

इति श्रीरामायणे उत्तरकाण्डे सप्तत्रिंशः सर्गः३७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved