॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः

ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितःशिशुकं तं समादाय उत्तस्थौ धातुरग्रतः

चलत्कुण्डलमौलिस्रक्तपनीयविभूषणःपादयोर्न्यपतद्वायुस्तिस्रोऽवस्थाय वेधसे

तं तु वेदविदाद्यस्तु लम्बाभरणशोभिनावायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान्

स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मनाजलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान्

प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदाचचार सर्वभूतेषु संनिरुद्धं यथापुरा

मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन्शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः

ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितःउवाच देवता ब्रह्मा मारुतप्रियकाम्यया

भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराःजानतामपि तत्सर्वं हितं वक्ष्यामि श्रूयताम्

अनेन शिशुना कार्यं कर्तव्यं वो भविष्यतिददतास्य वरान्सर्वे मारुतस्यास्य तुष्टिदान्

ततः सहस्रनयनः प्रीतिरक्तः शुभाननःकुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत्१०

मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतःनाम्नैष कपिशार्दूलो भविता हनुमानिति११

अहमेवास्य दास्यामि परमं वरमुत्तमम्अतः प्रभृति वज्रस्य ममावध्यो भविष्यति१२

मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहःतेजसोऽस्य मदीयस्य ददामि शतिकां कलाम्१३

यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यतितदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति१४

वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यतिवर्षायुतशतेनापि मत्पाशादुदकादपि१५

यमोऽपि दण्डावध्यत्वमरोगत्वं नित्यशःदिशतेऽस्य वरं तुष्ट अविषादं संयुगे१६

गदेयं मामिका नैनं संयुगेषु वधिष्यतिइत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः१७

मत्तो मदायुधानां वध्योऽयं भविष्यतिइत्येवं शंकरेणापि दत्तोऽस्य परमो वरः१८

सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यतिदीर्घायुश्च महात्मा इति ब्रह्माब्रवीद्वचः१९

विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम्शिल्पिनां प्रवरः प्राह वरमस्य महामतिः२०

विनिर्मितानि देवानामायुधानीह यानि तुतेषां संग्रामकाले तु अवध्योऽयं भविष्यति२१

ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलंकृतम्चतुर्मुखस्तुष्टमुखो वायुमाह जगद्गुरुः२२

अमित्राणां भयकरो मित्राणामभयंकरःअजेयो भविता तेऽत्र पुत्रो मारुतमारुतिः२३

रावणोत्सादनार्थानि रामप्रीतिकराणि रोमहर्षकराण्येष कर्ता कर्माणि संयुगे२४

एवमुक्त्वा तमामन्त्र्य मारुतं तेऽमरैः सहयथागतं ययुः सर्वे पितामहपुरोगमाः२५

सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत्अञ्जनायास्तमाख्याय वरं दत्तं विनिःसृतः२६

प्राप्य राम वरानेष वरदानबलान्वितःबलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः२७

बलेनापूर्यमाणो हि एष वानरपुंगवःआश्रमेषु महर्षीणामपराध्यति निर्भयः२८

स्रुग्भाण्डानग्निहोत्रं वल्कलानां संचयान्भग्नविच्छिन्नविध्वस्तान्सुशान्तानां करोत्ययम्२९

सर्वेषां ब्रह्मदण्डानामवध्यं ब्रह्मणा कृतम्जानन्त ऋषयस्तं वै क्षमन्ते तस्य नित्यशः३०

यदा केषरिणा त्वेष वायुना साञ्जनेन प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः३१

ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाःशेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः३२

बाधसे यत्समाश्रित्य बलमस्मान्प्लवंगमतद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः३३

ततस्तु हृततेजौजा महर्षिवचनौजसाएषो श्रमाणि नात्येति मृदुभावगतश्चरन्३४

अथ ऋक्षरजा नाम वालिसुग्रीवयोः पितासर्ववानरराजासीत्तेजसा इव भास्करः३५

तु राज्यं चिरं कृत्वा वानराणां हरीश्वरःततस्त्वर्क्षरजा नाम कालधर्मेण संगतः३६

तस्मिन्नस्तमिते वाली मन्त्रिभिर्मन्त्रकोविदैःपित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे३७

सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम्अहार्यं सख्यमभवदनिलस्य यथाग्निना३८

एष शापवशादेव वेदबलमात्मनःवालिसुग्रीवयोर्वैरं यदा राम समुत्थितम्३९

ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिनावेदयानो ह्येष बलमात्मनि मारुतिः४०

पराक्रमोत्साहमतिप्रतापैःसौशील्यमाधुर्यनयानयैश्चगाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽप्यधिकोऽस्ति लोके४१

असौ पुरा व्याकरणं ग्रहीष्यन्सूर्योन्मुखः पृष्ठगमः कपीन्द्रःउद्यद्गिरेरस्तगिरिं जगामग्रन्थं महद्धारयदप्रमेयः४२

प्रवीविविक्षोरिव सागरस्यलोकान्दिधक्षोरिव पावकस्यलोकक्षयेष्वेव यथान्तकस्यहनूमतः स्थास्यति कः पुरस्तात्४३

एषोऽपि चान्ये महाकपीन्द्राःसुग्रीवमैन्दद्विविदाः सनीलाःसतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः४४

तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसिहनूमतो बालभावे कर्मैतत्कथितं मया४५

दृष्टः संभाषितश्चासि राम गच्छमहे वयम्एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम्४६

इति श्रीरामायणे उत्तरकाण्डे षट्त्रिंशः सर्गः३६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved