॥ ॐ श्री गणपतये नमः ॥

२७ सर्गः

कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसःआससाद महातेजा इन्द्रलोकं निशाचरः

तस्य राक्षससैन्यस्य समन्तादुपयास्यतःदेवलोकं ययौ शब्दो भिद्यमानार्णवोपमः

श्रुत्वा तु रावणं प्राप्तमिन्द्रः संचलितासनःअब्रवीत्तत्र तान्देवान्सर्वानेव समागतान्

आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान्सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः

एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधिसंनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः

तु दीनः परित्रस्तो महेन्द्रो रावणं प्रतिविष्णोः समीपमागत्य वाक्यमेतदुवाच

विष्णो कथं करिष्यामो महावीर्यपराक्रमअसौ हि बलवान्रक्षो युद्धार्थमभिवर्तते

वरप्रदानाद्बलवान्न खल्वन्येन हेतुनातच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः

तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौत्वन्मतं समवष्टभ्य यथा दग्धास्तथा कुरु

ह्यन्यो देव देवानामापत्सु सुमहाबलगतिः परायणं वास्ति त्वामृते पुरुषोत्तम१०

त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनःत्वयाहं स्थापितश्चैव देवराज्ये सनातने११

तदाख्याहि यथातत्त्वं देवदेव मम स्वयम्असिचक्रसहायस्त्वं युध्यसे संयुगे रिपुम्१२

एवमुक्तः शक्रेण देवो नारायणः प्रभुःअब्रवीन्न परित्रासः कार्यस्ते श्रूयतां मे१३

तावदेष दुर्वृत्तः शक्यो दैवतदानवैःहन्तुं युधि समासाद्य वरदानेन दुर्जयः१४

सर्वथा तु महत्कर्म करिष्यति बलोत्कटःरक्षः पुत्रसहायोऽसौ दृष्टमेतन्निसर्गतः१५

ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम्१६

अनिहत्य रिपुं विष्णुर्न हि प्रतिनिवर्ततेदुर्लभश्चैष कामोऽद्य वरमासाद्य राक्षसे१७

प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतोराक्षसस्याहमेवास्य भविता मृत्युकारणम्१८

अहमेनं वधिष्यामि रावणं ससुतं युधिदेवतास्तोषयिष्यामि ज्ञात्वा कालमुपस्थितम्१९

एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षयेतस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः२०

अथ युद्धं समभवद्देवराक्षसयोस्तदाघोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम्२१

एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाःयुद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया२२

मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौअकम्पनो निकुम्भश्च शुकः सारण एव २३

संह्रादिर्धूमकेतुश्च महादंष्ट्रो महामुखःजम्बुमाली महामाली विरूपाक्षश्च राक्षसः२४

एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुंगवःरावणस्यार्यकः सैन्यं सुमाली प्रविवेश २५

हि देवगणान्सर्वान्नानाप्रहरणैः शितैःविध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः२६

एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुःसावित्र इति विख्यातः प्रविवेश महारणम्२७

ततो युद्धं समभवत्सुराणां राक्षसैः सहक्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम्२८

ततस्ते राक्षसाः शूरा देवांस्तान्समरे स्थितान्नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः२९

सुरास्तु राक्षसान्घोरान्महावीर्यान्स्वतेजसासमरे विविधैः शस्त्रैरनयन्यमसादनम्३०

एतस्मिन्नन्तरे शूरः सुमाली नाम राक्षसःनानाप्रहरणैः क्रुद्धो रणमेवाभ्यवर्तत३१

देवानां तद्बलं सर्वं नानाप्रहरणैः शितैःविध्वंसयति संक्रुद्धो वायुर्जलधरानिव३२

ते महाबाणवर्षैश्च शूलैः प्रासैश्च दारुणैःपीड्यमानाः सुराः सर्वे व्यतिष्ठन्समाहिताः३३

ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिनावसूनामष्टमो देवः सावित्रो व्यवतिष्ठत३४

संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम्विक्रमेण महातेजा वारयामास संयुगे३५

सुमत्तयोस्तयोरासीद्युद्धं लोके सुदारुणम्सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः३६

ततस्तस्य महाबाणैर्वसुना सुमहात्मनामहान्स पन्नगरथः क्षणेन विनिपातितः३७

हत्वा तु संयुगे तस्य रथं बाणशतैः शितैःगदां तस्य वधार्थाय वसुर्जग्राह पाणिना३८

तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम्तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत्३९

तस्य मूर्धनि सोल्काभा पतन्ती तदा बभौसहस्राक्षसमुत्सृष्टा गिराविव महाशनिः४०

तस्य नैवास्थि कायो वा मांसं ददृशे तदागदया भस्मसाद्भूतो रणे तस्मिन्निपातितः४१

तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततःदुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम्४२

इति श्रीरामायणे उत्तरकाण्डे सप्तविंशतितमः सर्गः२७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved