॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः

तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत्भगिनीं समाश्वास्य हृष्टः स्वस्थतरोऽभवत्

ततो निकुम्भिला नाम लङ्कायाः काननं महत्महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः

तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम्ददर्श विष्ठितं यज्ञं संप्रदीप्तमिव श्रिया

ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम्ददर्श स्वसुतं तत्र मेघनादमरिंदमम्

रक्षःपतिः समासाद्य समाश्लिष्य बाहुभिःअब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे

उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धयेरावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः

अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः

अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकःराजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा

माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभेवरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह

कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम्मायां तामसीं नाम यया संपद्यते तमः१०

एतया किल संग्रामे मायया राक्षसेश्वरप्रयुद्धस्य गतिः शक्या हि ज्ञातुं सुरासुरैः११

अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम्अस्त्रं बलवत्सौम्य शत्रुविध्वंसनं रणे१२

एतान्सर्वान्वराँल्लब्ध्वा पुत्रस्तेऽयं दशाननअद्य यज्ञसमाप्तौ त्वत्प्रतीक्षः स्थितो अहम्१३

ततोऽब्रवीद्दशग्रीवो शोभनमिदं कृतम्पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः१४

एहीदानीं कृतं यद्धि तदकर्तुं शक्यतेआगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति१५

ततो गत्वा दशग्रीवः सपुत्रः सविभीषणःस्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः१६

लक्षिण्यो रत्नबूताश्च देवदानवरक्षसाम्नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा१७

विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाःतस्य तां मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत्१८

ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैःधर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे१९

ज्ञातीन्वै धर्षयित्वेमास्त्वयानीता वराङ्गनाःत्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता२०

रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम्को वायं यस्त्वयाख्यातो मधुरित्येव नामतः२१

विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत्श्रूयतामस्य पापस्य कर्मणः फलमागतम्२२

मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनःमाल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः२३

पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत्तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत्२४

मातृष्वसुरथास्माकं सा कन्या चानलोद्भवाभवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा२५

सा हृता मधुना राजन्राक्षसेन बलीयसायज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते२६

निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान्धर्षयित्वा हृता राजन्गुप्ता ह्यन्तःपुरे तव२७

श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो सःयस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिःअस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते२८

ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनःकल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु २९

भ्राता मे कुम्भकर्णश्च ये मुख्या निशाचराःवाहनान्यधिरोहन्तु नानाप्रहरणायुधाः३०

अद्य तं समरे हत्वा मधुं रावणनिर्भयम्इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः३१

ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम्निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः३२

अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम्नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम्३३

इन्द्रजित्त्वग्रतः सैन्यं सैनिकान्परिगृह्य रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः३४

विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत्ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति३५

रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैःराक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम्३६

दैत्याश्च शतशस्तत्र कृतवैराः सुरैः सहरावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः३७

तु गत्वा मधुपुरं प्रविश्य दशाननः ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान्३८

सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गतातस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा३९

तां समुत्थापयामास भेतव्यमिति ब्रुवन्रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते४०

साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाबलभर्तारं ममेहाद्य हन्तुमर्हसि मानद४१

सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम्त्वया ह्युक्तं महाबाहो भेतव्यमिति स्वयम्४२

रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम्४३

सह तेन गमिष्यामि सुरलोकं जयाय वैतव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात्४४

इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम्अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम्४५

एष प्राप्तो दशग्रीवो मम भ्राता निशाचरःसुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति ४६

तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षसस्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम्४७

तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचःददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः४८

पूजयामास धर्मेण रावणं राक्षसाधिपम्प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान्तत्र चैकां निशामुष्य गमनायोपचक्रमे४९

ततः कैलासमासाद्य शैलं वैश्रवणालयम्राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत्५०

इति श्रीरामायणे उत्तरकाण्डे पञ्चविंशतितमः सर्गः२५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved