॥ ॐ श्री गणपतये नमः ॥

२४ सर्गः

निवर्तमानः संहृष्टो रावणः दुरात्मवान्जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः

दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यतिहत्वा बन्धुजनं तस्या विमाने संन्यवेशयत्

तत्र पन्नगयक्षाणां मानुषाणां रक्षसाम्दैत्यानां दानवानां कन्या जग्राह रावणः

दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाःशोकायत्तास्तरुण्यश्च समस्ता स्तननम्रिताः

तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसंभवम्प्रवेपमाना दुःखार्ता मुमुचुर्बाष्पजं जलम्

तासां निश्वसमानानां निश्वसैः संप्रदीपितम्अग्निहोत्रमिवाभाति संनिरुद्धाग्निपुष्पकम्

काचिद्दध्यौ सुदुःखार्ता हन्यादपि हि मामयम्स्मृत्वा मातॄः पितॄन्भ्रातॄन्पुत्रान्वै श्वशुरानपिदुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः

कथं नु खलु मे पुत्रः करिष्यति मया विनाकथं माता कथं भ्राता निमग्नाः शोकसागरे

हा कथं नु करिष्यामि भर्तारं दैवतं विनामृत्यो प्रसीद याचे त्वां नय मां यमसादनम्

किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुराततोऽस्मि धर्षितानेन पतिता शोकसागरे१०

खल्विदानीं पश्यामि दुःखस्यान्तमिहात्मनःअहो धिन्मानुषाँल्लोकान्नास्ति खल्वधमः परः११

यद्दुर्बला बलवता बान्धवा रावणेन मेउदितेनैव सूर्येण तारका इव नाशिताः१२

अहो सुबलवद्रक्षो वधोपायेषु रज्यतेअहो दुर्वृत्तमात्मानं स्वयमेव बुध्यते१३

सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनःइदं त्वसदृशं कर्म परदाराभिमर्शनम्१४

यस्मादेष परख्यासु स्त्रीषु रज्यति दुर्मतिःतस्माद्धि स्त्रीकृतेनैव वधं प्राप्स्यति रावणः१५

शप्तः स्त्रीभिः तु तदा हततेजाः सुनिष्प्रभपतिव्रताभिः साध्वीभिः स्थिताभिः साधुवर्त्मनि१६

एवं विलपमानासु रावणो राक्षसाधिपःप्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः१७

ततो राक्षसराजस्य स्वसा परमदुःखितापादयोः पतिता तस्य वक्तुमेवोपचक्रमे१८

ततः स्वसारमुत्थाप्य रावणः परिसान्त्वयन्अब्रवीत्किमिदं भद्रे वक्तुमर्हसि मे द्रुतम्१९

सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यमब्रवीत्हतास्मि विधवा राजंस्त्वया बलवता कृता२०

एते वीर्यात्त्वया राजन्दैत्या विनिहता रणेकालकेया इति ख्याता महाबलपराक्रमाः२१

तत्र मे निहतो भर्ता गरीयाञ्जीवितादपि त्वया दयितस्तत्र भ्रात्रा शत्रुसमेन वै२२

या त्वयास्मि हता राजन्स्वयमेवेह बन्धुनादुःखं वैधव्यशब्दं दत्तं भोक्ष्याम्यहं त्वया२३

ननु नाम त्वया रक्ष्यो जामाता समरेष्वपितं निहत्य रणे राजन्स्वयमेव लज्जसे२४

एवमुक्तस्तया रक्षो भगिन्या क्रोशमानयाअब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः२५

अलं वत्से विषादेन भेतव्यं सर्वशःमानदानविशेषैस्त्वां तोषयिष्यामि नित्यशः२६

युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान्नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभेतेनासौ निहतः संख्ये मया भर्ता तव स्वसः२७

अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम्भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः२८

चतुर्दशानां भ्राता ते सहस्राणां भविष्यतिप्रभुः प्रयाणे दाने राक्षसानां महौजसाम्२९

तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुःभविष्यति सदा कुर्वन्यद्वक्ष्यसि वचः स्वयम्३०

शीघ्रं गच्छत्वयं शूरो दण्डकान्परिरक्षितुम्दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः३१

हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुराराक्षसानामयं वासो भविष्यति संशयः३२

एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश चतुर्दश सहस्राणि रक्षसां कामरूपिणाम्३३

तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैःखरः संप्रययौ शीघ्रं दण्डकानकुतोभयः३४

तत्र कारयामास राज्यं निहतकण्टकम्सा शूर्पणखा प्रीता न्यवसद्दण्डकावने३५

इति श्रीरामायणे उत्तरकाण्डे चतुर्विंशतितमः सर्गः२४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved