॥ ॐ श्री गणपतये नमः ॥

२२ सर्गः

तु तस्य महानादं श्रुत्वा वैवस्वतो यमःशत्रुं विजयिनं मेने स्वबलस्य संक्षयम्

तु योधान्हतान्मत्वा क्रोधपर्याकुलेक्षणःअब्रवीत्त्वरितं सूतं रथः समुपनीयताम्

तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम्स्थितः महातेजा आरुरोह महारथम्

पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतो स्थितःयेन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम्

कालदण्डश्च पार्श्वस्थो मूर्तिमान्स्यन्दने स्थितःयमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा

ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते दिवौकसःकालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम्

दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम्सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम्

लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताःनात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः

तु तं तादृशं दृष्ट्वा रथं लोकभयावहम्नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत्

तु रावणमासाद्य विसृजञ्शक्तितोमरान्यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत१०

रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः११

ततो महाशक्तिशतैः पात्यमानैर्महोरसिप्रतिकर्तुं नाशक्नोद्राक्षसः शल्यपीडितः१२

नानाप्रहरणैरेवं यमेनामित्रकर्शिनासप्तरात्रं कृते संख्ये भग्नो विजितोऽपि वा१३

ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदाविजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः१४

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयःप्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम्१५

संवर्त इव लोकानामभवद्युध्यतोस्तयोःराक्षसानां मुख्यस्य प्रेतानामीश्वरस्य १६

राक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगेनिरन्तरमिवाकाशं कुर्वन्बाणान्मुमोच १७

मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत्यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत्१८

ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतःज्वालामालो विनिश्वासो वदनात्क्रोधपावकः१९

ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाःक्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम्२०

मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत्मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम्२१

नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बलीनमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ२२

एते चान्ये बहवो बलवन्तो दुरासदाःविनिपन्ना मया दृष्टाः का चिन्तास्मिन्निशाचरे२३

मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति२४

बलं मम खल्वेतन्मर्यादैषा निसर्गतःसंस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः२५

एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान्अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम्२६

ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुःकालदण्डममोघं तं तोलयामास पाणिना२७

यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताःपावकस्पर्शसंकाशो मुद्गरो मूर्तिमान्स्थितः२८

दर्शनादेव यः प्राणान्प्राणिनामुपरुध्यतिकिं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः२९

ज्वालापरिवारस्तु पिबन्निव निशाचरम्करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः३०

ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात्सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम्३१

तस्मिन्प्रहर्तुकामे तु दण्डमुद्यम्य रावणम्यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत्३२

वैवस्वत महाबाहो खल्वतुलविक्रमप्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे३३

वरः खलु मया दत्तस्तस्य त्रिदशपुंगवतत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः३४

अमोघो ह्येष सर्वासां प्रजानां विनिपातनेकालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः३५

तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति३६

यदि ह्यस्मिन्निपतिते म्रियेतैष राक्षसःम्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम्३७

राक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम्सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य ३८

एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदाएष व्यावर्तितो दण्डः प्रभविष्णुर्भवान्हि नः३९

किं त्विदानीं मया शक्यं कर्तुं रणगतेन हियन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः४०

एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसःइत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत४१

दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनःपुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात्४२

ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैःजगाम त्रिदिवं हृष्टो नारदश्च महामुनिः४३

इति श्रीरामायणे उत्तरकाण्डे द्वाविंशतितमः सर्गः२२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved