॥ ॐ श्री गणपतये नमः ॥

२० सर्गः

ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपःआससाद घने तस्मिन्नारदं मुनिसत्तमम्

नारदस्तु महातेजा देवर्षिरमितप्रभःअब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम्

राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुतप्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव

विष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैःत्वया समरमर्दैश्च भृशं हि परितोषितः

किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदिश्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव

किमयं वध्यते लोकस्त्वयावध्येन दैवतैःहत एव ह्ययं लोको यदा मृत्युवशं गतः

पश्य तावन्महाबाहो राक्षसेश्वरमानुषम्लोकमेनं विचित्रार्थं यस्य ज्ञायते गतिः

क्वचिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैःरुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः

माता पितृसुतस्नेहैर्भार्या बन्धुमनोरमैःमोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते

तत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम्जित एव त्वया सौम्य मर्त्यलोको संशयः१०

एवमुक्तस्तु लङ्केशो दीप्यमान इवौजसाअब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य ११

महर्षे देवगन्धर्वविहार समरप्रियअहं खलूद्यतो गन्तुं विजयार्थी रसातलम्१२

ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशेसमुद्रममृतार्थं वै मथिष्यामि रसालयम्१३

अथाब्रवीद्दशग्रीवं नारदो भगवानृषिःक्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते१४

अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रतिमार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन१५

तु शारदमेघाभं मुक्त्वा हासं दशाननःउवाच कृतमित्येव वचनं चेदमब्रवीत्१६

तस्मादेष महाब्रह्मन्वैवस्वतवधोद्यतःगच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः१७

मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिनाअवजेष्यामि चतुरो लोकपालानिति प्रभो१८

तेनैष प्रस्थितोऽहं वै पितृराजपुरं प्रतिप्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना१९

एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य प्रययौ दक्षिणामाशां प्रहृष्टैः सह मन्त्रिभिः२०

नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितःचिन्तयामास विप्रेन्द्रो विधूम इव पावकः२१

येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराःक्षीणे चायुषि धर्मे कालो हिंस्यते कथम्२२

यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताःतं कथं राक्षसेन्द्रोऽसौ स्वयमेवाभिगच्छति२३

यो विधाता धाता सुकृते दुष्कृते यथात्रैलोक्यं विजितं येन तं कथं नु विजेष्यति२४

अपरं किं नु कृत्वैवं विधानं संविधास्यतिकौतूहलसमुत्पन्नो यास्यामि यमसादनम्२५

इति श्रीरामायणे उत्तरकाण्डे विंशतितमः सर्गः२०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved