॥ ॐ श्री गणपतये नमः ॥

१९ सर्गः

अथ जित्वा मरुत्तं प्रययौ राक्षसाधिपःनगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः

समासाद्य राजेन्द्रान्महेन्द्रवरुणोपमान्अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति

निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयःअन्यथा कुर्वतामेवं मोक्षो वो नोपपद्यते

ततस्तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाःनिर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः

दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाःएते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः

अथायोध्यां समासाद्य रावणो राक्षसाधिपःसुगुप्तामनरण्येन शक्रेणेवामरावतीम्

प्राह राजानमासाद्य युद्धं मे संप्रदीयताम्निर्जितोऽस्मीति वा ब्रूहि ममैतदिह शासनम्

अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रमथाब्रवीत्दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया

अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद्धि यत्निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम्

नागानां बहुसाहस्रं वाजिनामयुतं तथामहीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात्१०

तद्रावणबलं प्राप्य बलं तस्य महीपतेःप्राणश्यत तदा राजन्हव्यं हुतमिवानले११

सोऽपश्यत नरेन्द्रस्तु नश्यमानं महद्बलम्महार्णवं समासाद्य यथा पञ्चापगा जलम्१२

ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम्आसदाद नरेन्द्रास्तं रावणं क्रोधमूर्छितः१३

ततो बाणशतान्यष्टौ पातयामास मूर्धनितस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः१४

तस्य बाणाः पतन्तस्ते चक्रिरे क्षतं क्वचित्वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि१५

ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदातलेन भिहतो मूर्ध्नि रथान्निपपात १६

राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितःवज्रदग्ध इवारण्ये सालो निपतितो महान्१७

तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम्किमिदानीं त्वया प्राप्तं फलं मां प्रति युध्यता१८

त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिपशङ्के प्रमत्तो भोगेषु शृणोषि बलं मम१९

तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत्किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः२०

ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिनाकालेनेह विपन्नोऽहं हेतुभूतस्तु मे भवान्२१

किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षयेइक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस२२

यदि दत्तं यदि हुतं यदि मे सुकृतं तपःयदि गुप्ताः प्रजाः सम्यक्तथा सत्यं वचोऽस्तु मे२३

उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम्राजा परमतेजस्वी यस्ते प्राणान्हरिष्यति२४

ततो जलधरोदग्रस्ताडितो देवदुन्दुभिःतस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता२५

ततः राजा राजेन्द्र गतः स्थानं त्रिविष्टपम्स्वर्गते नृपे राम राक्षसः न्यवर्तत२६

इति श्रीरामायणे उत्तरकाण्डे नवदशः सर्गः१९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved