॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः

प्रविष्टायां हुताशं तु वेदवत्यां रावणःपुष्पकं तत्समारुह्य परिचक्राम मेदिनीम्

ततो मरुत्तं नृपतिं यजन्तं सह दैवतैःउशीरबीजमासाद्य ददर्श तु राक्षसः

संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेःयाजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः

दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम्तां तां योनिं समापन्नास्तस्य धर्षणभीरवः

इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसःकृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत्

तं राजानमासाद्य रावणो राक्षसाधिपःप्राह युद्धं प्रयच्चेति निर्जितोऽस्मीति वा वद

ततो मरुत्तो नृपतिः को भवानित्युवाच तम्अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत्

अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिवधनदस्यानुजं यो मां नावगच्छसि रावणम्

त्रिषु लोकेषु कः सोऽस्ति यो जानाति मे बलम्भ्रातरं येन निर्जित्य विमानमिदमाहृतम्

ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत्धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः१०

नाधर्मसहितं श्लाघ्यं लोकप्रतिसंहितम्कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात्११

किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम्श्रुतपूर्वं हि मया यादृशं भाषसे स्वयम्१२

ततः शरासनं गृह्य सायकांश्च पार्थिवःरणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत्१३

सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिःश्रोतव्यं यदि मद्वाक्यं संप्रहारो ते क्षमः१४

माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत्दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः१५

संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिःविसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत्१६

ततस्तं निर्जितं मत्वा घोषयामास वै शुकःरावणो जितवांश्चेति हर्षान्नादं मुक्तवान्१७

तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान्वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम्१८

रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसःततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन्१९

हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम्प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम२०

मम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यतिवर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम्२१

नीलाः किल पुरा बर्हा मयूराणां नराधिपसुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम्२२

धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम्पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचः शृणु२३

यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मयाते ते प्रभविष्यन्ति मयि प्रीते संशयः२४

मृत्युतस्ते भयं नास्ति वरान्मम विहंगमयावत्त्वां वधिष्यन्ति नरास्तावद्भविष्यसि२५

ये मद्विषयस्थास्तु मानवाः क्षुधयार्दिताःत्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः२६

वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम्श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर२७

वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभःभविष्यति तवोदग्रः शुक्लफेनसमप्रभः२८

मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसिप्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम्२९

हंसानां हि पुरा राम वर्णः सर्वपाण्डुरःपक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः३०

अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम्हैरण्यं संप्रयच्छामि वर्णं प्रीतिस्तवाप्यहम्३१

सद्रव्यं शिरो नित्यं भविष्यति तवाक्षयम्एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति३२

एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराःनिवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः३३

इति श्रीरामायणे उत्तरकाण्डे अष्टादशः सर्गः१८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved