॥ ॐ श्री गणपतये नमः ॥

१६ सर्गः

जित्वा भ्रातरं राम धनदं राक्षसाधिपःमहासेनप्रसूतिं तु ययौ शरवणं ततः

अथापश्यद्दशग्रीवो रौक्मं शरवणं तदागभस्तिजालसंवीतं द्वितीयमिव भास्करम्

पर्वतं समासाद्य किंचिद्रम्यवनान्तरम्अपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि

विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम्राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः

किमिदं यन्निमित्तं मे गच्छति पुष्पकम्पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत्

ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदःनैतन्निष्कारणं राजन्पुष्पकोऽयं गच्छति

ततः पार्श्वमुपागम्य भवस्यानुचरो बलीनन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः

निवर्तस्व दशग्रीव शैले क्रीडति शंकरः

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः

रोषात्ताम्रनयनः पुष्पकादवरुह्य कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागमत्१०

नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम्दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम्११

वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसःप्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः१२

संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुःअब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम्१३

यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मतेमौर्ख्यात्त्वमवजानीषे परिहासं मुञ्चसि१४

तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसःउत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः१५

किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः१६

अचिन्तयित्वा तदा नन्दिवाक्यं निशाचरःपर्वतं तं समासाद्य वाक्यमेतदुवाच १७

पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतःतदेतच्छैलमुन्मूलं करोमि तव गोपते१८

केन प्रभावेन भवस्तत्र क्रीडति राजवत्विज्ञातव्यं जानीषे भयस्थानमुपस्थितम्१९

एवमुक्त्वा ततो राजन्भुजान्प्रक्षिप्य पर्वतेतोलयामास तं शैलं समृगव्यालपादपम्२०

ततो राम महादेवः प्रहसन्वीक्ष्य तत्कृतम्पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया२१

ततस्ते पीडितास्तस्य शैलस्याधो गता भुजाःविस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः२२

रक्षसा तेन रोषाच्च भुजानां पीडनात्तथामुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम्२३

मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम्देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु२४

ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदामुक्त्वा तस्य भुजान्राजन्प्राह वाक्यं दशाननम्२५

प्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचररवतो वेदना मुक्तः स्वरः परमदारुणः२६

यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम्तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि२७

देवता मानुषा यक्षा ये चान्ये जगतीतलेएवं त्वामभिधास्यन्ति रावणं लोकरावणम्२८

गच्छ पौलस्त्य विस्रब्धः पथा येन त्वमिच्छसिमया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम्२९

साक्षान्महेश्वरेणैवं कृतनामा रावणःअभिवाद्य महादेवं विमानं तत्समारुहत्३०

ततो महीतले राम परिचक्राम रावणःक्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः३१

इति श्रीरामायणे उत्तरकाण्डे षोडशः सर्गः१६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved