॥ ॐ श्री गणपतये नमः ॥

१५ सर्गः

ततस्तान्विद्रुतान्दृष्ट्वा यक्षाञ्शतसहस्रशःस्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति

तत्र माणिचारो नाम यक्षः परमदुर्जयःवृतो यक्षसहस्रैः चतुर्भिः समयोधयत्

ते गदामुसलप्रासशक्तितोमरमुद्गरैःअभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः

ततः प्रहस्तेन तदा सहस्रं निहतं रणेमहोदरेण गदया सहस्रमपरं हतम्

क्रुद्धेन तदा राम मारीचेन दुरात्मनानिमेषान्तरमात्रेण द्वे सहस्रे निपातिते

धूम्राक्षेण समागम्य माणिभद्रो महारणेमुसलेनोरसि क्रोधात्ताडितो कम्पितः

ततो गदां समाविध्य माणिभद्रेण राक्षसःधूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात

धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम्अभ्यधावत्सुसंक्रुद्धो माणिभद्रं दशाननः

तं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम्शक्तिभिस्ताडयामास तिसृभिर्यक्षपुंगवः

ततो राक्षसराजेन ताडितो गदया रणेतस्य तेन प्रहारेण मुकुटः पार्श्वमागतःतदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः१०

तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनिसंनादः सुमहान्राम तस्मिञ्शैले व्यवर्धत११

ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरःशुक्रप्रोष्टःपदाभ्यां शङ्खपद्मसमावृतः१२

दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम्उवाच वचनं धीमान्युक्तं पैतामहे कुले१३

मया त्वं वार्यमाणोऽपि नावगच्छसि दुर्मतेपश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः१४

यो हि मोहाद्विषं पीत्वा नावगच्छति मानवःपरिणामे वि मूढो जानीते कर्मणः फलम्१५

दैवतानि हि नन्दन्ति धर्मयुक्तेन केनचित्येन त्वमीदृशं भावं नीतस्तच्च बुध्यसे१६

यो हि मातॄः पितॄन्भ्रातॄनाचर्यांश्चावमन्यते पश्यति फलं तस्य प्रेतराजवशं गतः१७

अध्रुवे हि शरीरे यो करोति तपोऽर्जनम् पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम्१८

कस्यचिन्न हि दुर्बुधेश्छन्दतो जायते मतिःयादृशं कुरुते कर्म तादृशं फलमश्नुते१९

बुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः२०

एवं निरयगामी त्वं यस्य ते मतिरीदृशी त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः२१

एवमुक्त्वा ततस्तेन तस्यामात्याः समाहताःमारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः२२

ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मनागदयाभिहतो मूर्ध्नि स्थानाद्व्यकम्पत२३

ततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे विह्वलौ श्रान्तौ बभूवतुरमर्षणैः२४

आग्नेयमस्त्रं ततो मुमोच धनदो रणेवारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत्२५

ततो मायां प्रविष्टः राक्षसीं राक्षसेश्वरःजघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम्२६

एवं तेनाभिहतो विह्वलः शोणितोक्षितःकृत्तमूल इवाशोको निपपात धनाधिपः२७

ततः पद्मादिभिस्तत्र निधिभिः धनाधिपःनन्दनं वनमानीय धनदो श्वासितस्तदा२८

ततो निर्जित्य तं राम धनदं राक्षसाधिपःपुष्पकं तस्य जग्राह विमानं जयलक्षणम्२९

काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम्मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम्३०

तत्तु राजा समारुह्य कामगं वीर्यनिर्जितम्जित्वा वैश्रवणं देवं कैलासादवरोहत३१

इति श्रीरामायणे उत्तरकाण्डे पञ्चदशः सर्गः१५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved