॥ ॐ श्री गणपतये नमः ॥

१४ सर्गः

ततः सचिवैः सार्धं षड्भिर्नित्यं बलोत्कटैःमहोदरप्रहस्ताभ्यां मारीचशुकसारणैः

धूम्राक्षेण वीरेण नित्यं समरगृध्नुनावृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव

पुराणि नदीः शैलान्वनान्युपवनानि अतिक्रम्य मुहूर्तेन कैलासं गिरिमाविशत्

तं निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तुराज्ञो भ्रातायमित्युक्त्वा गता यत्र धनेश्वरः

गत्वा तु सर्वमाचख्युर्भ्रातुस्तस्य विनिश्चयम्अनुज्ञाता ययुश्चैव युद्धाय धनदेन ते

ततो बलस्य संक्षोभः सागरस्येव वर्धतःअभून्नैरृतराजस्य गिरिं संचालयन्निव

ततो युद्धं समभवद्यक्षराक्षससंकुलम्व्यथिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः

तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरःहर्षान्नादं ततः कृत्वा रोषात्समभिवर्तत

ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमःते सहस्रं सहस्राणामेकैकं समयोधयन्

ततो गदाभिः परिघैरसिभिः शक्तितोमरैःवध्यमानो दशग्रीवस्तत्सैन्यं समगाहत१०

तैर्निरुच्छ्वासवत्तत्र वध्यमानो दशाननःवर्षमाणैरिव घनैर्यक्षेन्द्रैः संनिरुध्यत११

दुरात्मा समुद्यम्य कालदण्डोपमां गदाम्प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम्१२

कक्षमिव विस्तीर्णं शुष्केन्धनसमाकुलम्वातेनाग्निरिवायत्तोऽदहत्सैन्यं सुदारुणम्१३

तैस्तु तस्य मृधेऽमात्यैर्महोदरशुकादिभिःअल्पावशिष्टास्ते यक्षाः कृता वातैरिवाम्बुदाः१४

केचित्त्वायुधभग्नाङ्गाः पतिताः समरक्षितौओष्ठान्स्वदशनैस्तीक्ष्णैर्दंशन्तो भुवि पातिताः१५

भयादन्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरेनिषेदुस्ते तदा यक्षाः कूला जलहता इव१६

हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतलेप्रेक्षतामृषिसंघानां बभूवान्तरं दिवि१७

एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनःअगमत्सुमहान्यक्षो नाम्ना संयोधकण्टकः१८

तेन यक्षेण मारीचो विष्णुनेव समाहतःपतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात्१९

प्राप्तसंज्ञो मुहूर्तेन विश्रम्य निशाचरःतं यक्षं योधयामास भग्नः प्रदुद्रुवे२०

ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम्मर्यादां द्वारपालानां तोरणं तत्समाविशत्२१

ततो राम दशग्रीवं प्रविशन्तं निशाचरम्सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत्२२

ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितःराक्षसो यक्षसृष्टेन तोरणेन समाहतः क्षितिं प्रययौ राम वरात्सलिलयोनिनः२३

तु तेनैव तं यक्षं तोरणेन समाहनत्नादृश्यत तदा यक्षो भस्म तेन कृतस्तु सः२४

ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम्ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः२५

इति श्रीरामायणे उत्तरकाण्डे चतुर्दशः सर्गः१४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved