॥ ॐ श्री गणपतये नमः ॥

११ सर्गः

सुमाली वरलब्धांस्तु ज्ञात्वा तान्वै निशाचरान्उदतिष्ठद्भयं त्यक्त्वा सानुगः रसातलात्

मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरःउदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः

सुमाली चैव तैः सर्वैर्वृतो राक्षसपुंगवैःअभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत्

दिष्ट्या ते पुत्र संप्राप्तश्चिन्तितोऽयं मनोरथःयस्त्वं त्रिभुवणश्रेष्ठाल्लब्धवान्वरमीदृशम्

यत्कृते वयं लङ्कां त्यक्त्वा याता रसातलम्तद्गतं नो महाबाहो महद्विष्णुकृतं भयम्

असकृत्तेन भग्ना हि परित्यज्य स्वमालयम्विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम्

अस्मदीया लङ्केयं नगरी राक्षसोषितानिवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता

यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघतरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत्

त्वं लङ्केश्वरस्तात भविष्यसि संशयःसर्वेषां नः प्रभुश्चैव भविष्यसि महाबल

अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम्वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम्१०

उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरःप्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम्११

दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम्सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम१२

अदितिश्च दितिश्चैव भगिन्यौ सहिते किलभार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः१३

अदितिर्जनयामास देवांस्त्रिभुवणेश्वरान्दितिस्त्वजनयद्दैत्यान्कश्यपस्यात्मसंभवान्१४

दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवासपर्वता मही वीर तेऽभवन्प्रभविष्णवः१५

निहत्य तांस्तु समरे विष्णुना प्रभविष्णुनादेवानां वशमानीतं त्रैलोक्यमिदमव्ययम्१६

नैतदेको भवानेव करिष्यति विपर्ययम्सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम१७

एवमुक्तो दशग्रीवः प्रहस्तेन दुरात्मनाचिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत्१८

तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान्वनं गतो दशग्रीवः सह तैः क्षणदाचरैः१९

त्रिकूटस्थः तु तदा दशग्रीवो निशाचरःप्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम्२०

प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम्वचनान्मम वित्तेशं सामपूर्वमिदं वचः२१

इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम्त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ२२

तद्भवान्यदि साम्नैतां दद्यादतुलविक्रमकृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः२३

इत्युक्तः तदा गत्वा प्रहस्तो वाक्यकोविदःदशग्रीववचः सर्वं वित्तेशाय न्यवेदयत्२४

प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचःप्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः२५

ब्रूहि गच्छ दशग्रीवं पुरी राज्यं यन्ममतवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम्२६

सर्वं कर्तास्मि भद्रं ते राक्षसेश वचोऽचिरात्किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदये२७

एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम्अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम्२८

एष तात दशग्रीवो दूतं प्रेषितवान्ममदीयतां नगरी लङ्का पूर्वं रक्षोगणोषितामयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत२९

ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुंगवःउवाच धनदं वाक्यं शृणु पुत्र वचो मम३०

दशग्रीवो महाबाहुरुक्तवान्मम संनिधौमया निर्भर्त्सितश्चासीद्बहुधोक्तः सुदुर्मतिः३१

क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनःश्रेयोऽभियुक्तं धर्म्यं शृणु पुत्र वचो मम३२

वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः३३

तस्माद्गच्छ महाबाहो कैलासं धरणीधरम्निवेशय निवासार्थं त्यज लङ्कां सहानुगः३४

तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदीकाञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका३५

हि क्षमं त्वया तेन वैरं धनद रक्षसाजानीषे हि यथानेन लब्धः परमको वरः३६

एवमुक्तो गृहीत्वा तु तद्वचः पितृगौरवात्सदारपौरः सामात्यः सवाहनधनो गतः३७

प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत्शून्या सा नगरी लङ्का त्रिंशद्योजनमायताप्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय३८

एवमुक्तः प्रहस्तेन रावणो राक्षसस्तदाविवेश नगरीं लङ्कां सभ्राता सबलानुगः३९

चाभिषिक्तः क्षणदाचरैस्तदानिवेशयामास पुरीं दशाननःनिकामपूर्णा बभूव सा पुरीनिशाचरैर्नीलबलाहकोपमैः४०

धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम्स्वलंकृतैर्भवनवरैर्विभूषितांपुरंदरस्येव तदामरावतीम्४१

इति श्रीरामायणे उत्तरकाण्डे एकादशः सर्गः११


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved