॥ ॐ श्री गणपतये नमः ॥

सर्गः

हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतःमाल्यवान्संनिवृत्तोऽथ वेलातिग इवार्णवः

संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरःपद्मनाभमिदं प्राह वचनं परुषं तदा

नारायण जानीषे क्षत्रधर्मं सनातनम्अयुद्धमनसो भग्नान्योऽस्मान्हंसि यथेतरः

पराङ्मुखवधं पापं यः करोति सुरेश्वर हन्ता गतः स्वर्गं लभते पुण्यकर्मणाम्

युद्धश्रद्धाथ वा तेऽस्ति शङ्खचक्रगदाधरअहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव

उवाच राक्षसेन्द्रं तं देवराजानुजो बलीयुष्मत्तो भयभीतानां देवानां वै मयाभयम्राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते

प्राणैरपि प्रियं कार्यं देवानां हि सदा मयासोऽहं वो निहनिष्यामि रसातलगतानपि

देवमेवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम्शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास

माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वनाहरेरुरसि बभ्राज मेघस्थेव शतह्रदा

ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियःमाल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः१०

स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृताकाङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम्११

सा तस्योरसि विस्तीर्णे हारभासावभासितेअपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः१२

तया भिन्नतनुत्राणाः प्राविशद्विपुलं तमःमाल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः१३

ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम्प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम्१४

तथैव रणरक्तस्तु मुष्टिना वासवानुजम्ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः१५

ततोऽम्बरे महाञ्शब्दः साधु साध्विति चोत्थितःआहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत्१६

वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसंव्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा१७

द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम्सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ१८

पक्षवातबलोद्धूतो माल्यवानपि राक्षसःस्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः१९

एवं ते राक्षसा राम हरिणा कमलेक्षणबहुशः संयुगे भग्ना हतप्रवरनायकाः२०

अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताःत्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः२१

सुमालिनं समासाद्य राक्षसं रघुनन्दनस्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे२२

ये त्वया निहतास्ते वै पौलस्त्या नाम राक्षसाःसुमाली माल्यवान्माली ये तेषां पुरःसराःसर्व एते महाभाग रावणाद्बलवत्तराः२३

चान्यो रक्षसां हन्ता सुरेष्वपि पुरंजयऋते नारायणं देवं शङ्खचक्रगदाधरम्२४

भवान्नारायणो देवश्चतुर्बाहुः सनातनःराक्षसान्हन्तुमुत्पन्नो अजेयः प्रभुरव्ययः२५

इति श्रीरामायणे उत्तरकाण्डे अष्टमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved