॥ ॐ श्री गणपतये नमः ॥

सर्गः

सुकेशं धार्मिकं दृष्ट्वा वरलब्धं राक्षसम्ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः

तस्य देववती नाम द्वितीया श्रीरिवात्मजातां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा

वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम्आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः

तया सह संयुक्तो रराज रजनीचरःअञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः

देववत्यां सुकेशस्तु जनयामास राघवत्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपःमाल्यवन्तं सुमालिं मालिं बलिनां वरम्

त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयःत्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः

त्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसःविवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव

वरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं ततो महत्तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः

प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तमविचेरुस्ते तपो घोरं सर्वभूतभयावहम्

सत्यार्जवदमोपेतैस्तपोभिर्भुवि दुष्करैःसंतापयन्तस्त्रीँल्लोकान्सदेवासुरमानुषान्१०

ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितःसुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत११

ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम्ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः१२

तपसाराधितो देव यदि नो दिशसे वरम्अजेयाः शत्रुहन्तारस्तथैव चिरजीविनःप्रभविष्णवो भवामेति परस्परमनुव्रताः१३

एवं भविष्यतीत्युक्त्वा सुकेशतनयान्प्रभुःप्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः१४

वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदासुरासुरान्प्रबाधन्ते वरदानात्सुनिर्भयाः१५

तैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाःत्रातारं नाधिगच्छन्ति निरयस्था यथा नराः१६

अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम्ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम१७

गृहकर्ता भवानेव देवानां हृदयेप्सितम्अस्माकमपि तावत्त्वं गृहं कुरु महामते१८

हिमवन्तं समाश्रित्य मेरुं मन्दरमेव वामहेश्वरगृहप्रख्यं गृहं नः क्रियतां महत्१९

विश्वकर्मा ततस्तेषां राक्षसानां महाभुजःनिवासं कथयामास शक्रस्येवामरावतीम्२०

दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतःशिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभेशकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि२१

त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणामया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता२२

तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाःअमरावतीं समासाद्य सेन्द्रा इव दिवौकसः२३

लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताःभविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः२४

विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाःसहस्रानुचरा गत्वा लङ्कां तामवसन्पुरीम्२५

दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम्लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः२६

नर्मदा नाम गन्धर्वी नानाधर्मसमेधितातस्याः कन्यात्रयं ह्यासीद्धीश्रीकीर्तिसमद्युति२७

ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसीकन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः२८

त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाःमात्रा दत्ता महाभागा नक्षत्रे भगदैवते२९

कृतदारास्तु ते राम सुकेशतनयाः प्रभोभार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः३०

तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी तस्यां जनयामास यदपत्यं निबोध तत्३१

वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसःसुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी३२

सुमालिनोऽपि भार्यासीत्पूर्णचन्द्रनिभाननानाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी३३

सुमाली जनयामास यदपत्यं निशाचरःकेतुमत्यां महाराज तन्निबोधानुपूर्वशः३४

प्रहस्तोऽकम्पनैश्चैव विकटः कालकार्मुकःधूम्राक्शश्चाथ दण्डश्च सुपार्श्वश्च महाबलः३५

संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसःराका पुष्पोत्कटा चैव कैकसी शुचिस्मिताकुम्भीनसी इत्येते सुमालेः प्रसवाः स्मृताः३६

मालेस्तु वसुदा नाम गन्धर्वी रूपशालिनीभार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा३७

सुमालेरनुजस्तस्यां जनयामास यत्प्रभोअपत्यं कथ्यमानं तन्मया त्वं शृणु राघव३८

अनलश्चानिलश्चैव हरः संपातिरेव एते विभीषणामात्या मालेयास्ते निशाचराः३९

ततस्तु ते राक्षसपुंगवास्त्रयोनिशाचरैः पुत्रशतैश्च संवृताःसुरान्सहेन्द्रानृषिनागदानवान्बबाधिरे ते बलवीर्यदर्पिताः४०

जगद्भ्रमन्तोऽनिलवद्दुरासदारणे मृत्युप्रतिमाः समाहिताःवरप्रदानादभिगर्विता भृशंक्रतुक्रियाणां प्रशमंकराः सदा४१

इति श्रीरामायणे उत्तरकाण्डे पञ्चमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved