॥ ॐ श्री गणपतये नमः ॥

सर्गः

श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतःपूर्वमासीत्तु लङ्कायां रक्षसामिति संभवः

ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम्अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत

भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम्इतीदं भवतः श्रुत्वा विस्मयो जनितो मम

पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम्इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया

रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपिरावणस्य पुत्रेभ्यः किं नु ते बलवत्तराः

एषां पूर्वको ब्रह्मन्किंनामा किंतपोबलःअपराधं कं प्राप्य विष्णुना द्राविताः पुरा

एतद्विस्तरतः सर्वं कथयस्व ममानघकौतूहलं कृतं मह्यं नुद भानुर्यथा तमः

राघवस्य तु तच्छ्रुत्वा संस्कारालंकृतं वचःईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम्

प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवःतासां गोपायने सत्त्वानसृजत्पद्मसंभवः

ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताःकिं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः१०

प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निवआभाष्य वाचा यत्नेन रक्षध्वमिति मानदः११

रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैःभुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत्१२

रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वःयक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः१३

तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौमधुकैटभसंकाशौ बभूवतुररिंदमौ१४

प्रहेतिर्धार्मिकस्तत्र दारान्सोऽभिकाङ्क्षतिहेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत्१५

कालभगिनीं कन्यां भयां नाम भयावहाम्उदावहदमेयात्मा स्वयमेव महामतिः१६

तस्यां जनयामास हेती राक्षसपुंगवःपुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम्१७

विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभःव्यवर्धत महातेजास्तोयमध्य इवाम्बुजम्१८

यदा यौवनं भद्रमनुप्राप्तो निशाचरःततो दारक्रियां तस्य कर्तुं व्यवसितः पिता१९

संध्यादुहितरं सोऽथ संध्यातुल्यां प्रभावतःवरयामास पुत्रार्थं हेती राक्षसपुंगवः२०

अवश्यमेव दातव्या परस्मै सेति संध्ययाचिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव२१

संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरःरमते तया सार्धं पौलोम्या मघवानिव२२

केनचित्त्वथ कालेन राम सालकटंकटाविद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात्२३

ततः सा राक्षसी गर्भं घनगर्भसमप्रभम्प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम्२४

तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनीरेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम्२५

तयोत्सृष्टः तु शिशुः शरदर्कसमद्युतिःपाणिमास्ये समाधाय रुरोद घनराडिव२६

अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुःअपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम्२७

कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततःतं राक्षसात्मजं चक्रे मातुरेव वयःसमम्२८

अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययःपुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया२९

उमयापि वरो दत्तो राक्षसीनां नृपात्मजसद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव सद्य एव वयःप्राप्तिर्मातुरेव वयः समम्३०

ततः सुकेशो वरदानगर्वितःश्रियं प्रभोः प्राप्य हरस्य पार्श्वतःचचार सर्वत्र महामतिः खगःखगं पुरं प्राप्य पुरंदरो यथा३१

इति श्रीरामायणे उत्तरकाण्डे चतुर्थः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved