॥ ॐ श्री गणपतये नमः ॥

सर्गः

अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवःअचिरेणैव कालेन पितेव तपसि स्थितः

सत्यवाञ्शीलवान्दक्षः स्वाध्यायनिरतः शुचिःसर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः

ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिःददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम्

प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदामुदा परमया युक्तो विश्रवा मुनिपुंगवः

तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम्जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम्

तस्मिञ्जाते तु संहृष्टः बभूव पितामहःनाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा

यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इवतस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः

तु वैश्रवणस्तत्र तपोवनगतस्तदाअवर्धत महातेजा हुताहुतिरिवानलः

तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनःचरिष्ये नियतो धर्मं धर्मो हि परमा गतिः

तु वर्षसहस्राणि तपस्तप्त्वा महावनेपूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत१०

जलाशी मारुताहारो निराहारस्तथैव एवं वर्षसहस्राणि जग्मुस्तान्येव वर्षवत्११

अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सहगत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत्१२

परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रतवरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः१३

अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम्भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम्१४

ततोऽब्रवीद्वैश्रवणं परितुष्टेन चेतसाब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत्१५

अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतःयमेन्द्रवरुणानां हि पदं यत्तव चेप्सितम्१६

तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहियमेन्द्रवरुणानां हि चतुर्थोऽद्य भविष्यसि१७

एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम्प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज१८

स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम्कृतकृत्या वयं तात दत्त्वा तव महावरम्१९

गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम्धनेशः पितरं प्राह विनयात्प्रणतो वचः२०

भगवँल्लब्धवानस्मि वरं कमलयोनितःनिवासं तु मे देवो विदधे प्रजापतिः२१

तत्पश्य भगवन्कंचिद्देशं वासाय नः प्रभो पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित्२२

एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुंगवःवचनं प्राह धर्मज्ञ श्रूयतामिति धर्मवित्२३

लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणाराक्षसानां निवासार्थं यथेन्द्रस्यामरावती२४

रमणीया पुरी सा हि रुक्मवैदूर्यतोरणाराक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैःशून्या रक्षोगणैः सर्वै रसातलतलं गतैः२५

त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम्निर्दोषस्तत्र ते वासो बाधास्ति कस्यचित्२६

एतच्छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुःनिवेशयामास तदा लङ्कां पर्वतमूर्धनि२७

नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदाअचिरेणैककालेन संपूर्णा तस्य शासनात्२८

अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपःसमुद्रपरिधानायां लङ्कायां विश्रवात्मजः२९

काले काले विनीतात्मा पुष्पकेण धनेश्वरःअभ्यगच्छत्सुसंहृष्टः पितरं मातरं सः३०

देवगन्धर्वगणैरभिष्टुतस्तथैव सिद्धैः सह चारणैरपिगभस्तिभिः सूर्य इवौजसा वृतःपितुः समीपं प्रययौ श्रिया वृतः३१

इति श्रीरामायणे उत्तरकाण्डे तृतीयः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved